________________
अष्टमोऽध्यायः । अथ च्छन्दसां वर्णाः । शुक्ला गायत्र्यः । सारङ्गा उष्णिहः। पिशङ्गरूपिण्यः ककुभः। कृष्णा अनुष्टुभः। बृहत्यो रोहिताः। नीलाः पङ्क्तयः। त्रिष्टुभः सुवर्णाः । गौरा जगत्यः। नकुला एकपदाः। द्विपदा बभ्रवः। पृश्नयो विराजः। अतो यान्यन्यानि च्छन्दांसि श्यावानि भ
वन्ति
॥
अथ देवताः । अग्निर्गायत्र्याः।
(१) Cp. पिङ्गलच्छन्दःसूत्र ३।६५, ऋग्वेदप्रातिशाख्य १७।१३-१८.
(२) Cp. शुक्लयजुःसर्वानुक्रमसूत्र, अ० ४ ; ऋग्वेदप्रातिशाख्य १७ । ६.१२, पिङ्गलच्छन्दःसूत्र ३१६२-६३; बृहद्देवता ८५१०५-१०६.