________________
२०
उपनिदानसूत्रम् ।
तृतीया चतुर्थी पञ्चभ्यः सतः पङ्क्तयः । सिद्धा विष्टारपङ्क्तयश्चान्त्याः । स्वराडेकेषाम् । ज्योतिष्मती जगती ।
समूहत्वाचां च द्रवणात्तद् द्रुतगमनात्स
मुद्रच्छन्द इति हि ब्राह्मणम् ।
प्रो ष्वस्मा' इति शक्वर्यः शक्वर्य:
1
इति सप्तमोऽध्यायः ॥
( १ ) - पंक्तयो वाश्वांत्या B. ( २ ) द्रवणाच्च B1, द्रवणात्त - B 2. ( ३ ) हि omitted in B1.
(४) ३०९ | १ | १४|१.