________________
सप्तमोऽध्यायः ।। तृचौसतोबृहत्यः।
श्रा यः पुरं श्रुधी हवं विपिपानस्येति त्रिपदा विराजः ।
सुमन्मा वस्वी रन्ती सुनरीति चैकपदा । तृचविकारश्च ।
यत्र बाणा' यो नः स्वोऽरण इति पङ्क्ती( ? =क्ति )पथ्ये।
यो जागारा मिर्जागारे ति त्रिष्टुब्जगत्यौ। अग्निर्जागारेति त्रिष्टुब वा वृत्तितः । इन्द्रस्य बाहू' इति स्वराट् त्रिष्टुप् । स्वस्ति न इति विराट त्रिष्टुप् । संक्रन्दनेने ति च देवताधिकारात् । अग्ने तव श्रवो वय ३ इति पडऋचं पङ्क्तयः। श्राद्य विष्टारे।
(१) उ० २११४१. (३) उ० ८।१।१४।१. (५) उ०९।३।६।३. (७) उ० ९।२।५।१. (९) त्रिष्टुबा-BL. (११) उ०९।३।९।३. (१३) उ० ९।२।१।१.
(२) उ० ९:१४१३३२.
(४) -विकाराश्च B1. (६) उ० ९.३।८।३. (८) उ० ९।२।६।१. (१०) उ०९।३।७३. (१२) उ०९।३।१।२.