________________
२२
उपनिदानमूत्रम् । सवितोष्णिक्ककुभोः। अनुष्टुभां सोमः। बृहत्या बृहस्पतिः। पङ्क्तीनां मित्रावरुणौ। वसवो वा। त्रिष्टुभामिन्द्रः । वैश्वदेवो जगत्याः । अादित्यानां विराजः। अथ प्राजापत्यान्यतिच्छन्दांसि । वायव्यानि विच्छन्दांसि भवन्ति । विपदाः पुरुषदेवताः। ब्राम्य एकपदा इति ।
इत्यष्टमोऽध्यायः ।