Book Title: Upnidana Sutram
Author(s): Mangaldev Shastri
Publisher: Mangaldev Shastri
View full book text
________________
पञ्चमोऽध्यायः।
अथ पङ्क्तयः। स्वादोरित्थेति पथ्या हे।
आग्निं न स्ववृक्तिभिर् भद्रं नो अपि वातये त्यास्तारपङ्क्ती।
न तमंह' इत्युपरिष्टाबृहती। परि प्रधन्वे त्यत्तरपङ्क्तयः।
पy वनु हि त्वे ति पिपीलिकमध्ये अनुष्टुभौ पदपङ्क्तिः ।
अमे तमद्ये त्याविर्मा' इति पुरउष्णिद्विपदा भवन्ति ।
विश्वतः११ सदा याह्यग्ने त्वन्न उषा अप स्वे"मा नु कमिति विष्टारपङ्क्तयः ।
विराज एकेषाम् ।
(१) पू०५।११३।१. (३) पू० ५।१।४।२. (५) पू० ।५।१४८. (७) पू०५।१।५।२. (९) पू०५।१५।८. (११) पू०५।२।११. (१३) पू० ५।२।१।७.. (१५) पू० ५।२।२।५.
(२) अग्निं नःB1. (४) पू० ५१४४. (६) पू० ५१५१. (८) पृ० ५।१५।६. (१०) पू० ५।१।५।९. (१२) पृ०५।२।१।६. (१४) पू० ५।२।२।२. (१६) पू० ५।२।२।६.

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49