Book Title: Upnidana Sutram
Author(s): Mangaldev Shastri
Publisher: Mangaldev Shastri
View full book text
________________
उपनिदानसूत्रम् । _ इमा नु कमा दित्यैरिन्द्रः सगण' इति ज्योतिष्मत्यौ वा त्रिष्टुभौ।
एष ब्रह्मा य ऋत्विय इत्यचेति विश्वस्य वि सतयः इति गायत्री।
भगो न चित्र इति त्रिपदासुरी गायत्री। इन्द्रो विश्वस्ये त्येकपदा गायत्री।
ब्रह्माण इन्द्रम नव स्ते शं पदमुप प्रक्षेऽ१३र्चन्ति प्रव इन्द्रा" या वाजमूर्जा मित्र' इति त्रिष्टुभः।
शं पदं जगती वा वृत्तितः। प्रव इन्द्रायेति भुरिक्स्वराजौ ।
त्रिकदकेष्ठेन्द्र याह्यभि त्यं देवं तव त्यनर्य"मित्येता अष्टयः।
(१) पू०१।२।२।६. (३) पू० ५ाशश२. (५) पू०५।२।२।४. (७) पू० ५।२।२।३. (8) पू० ५।२।११३. (११) पू० ५।२१।४. (१३) पृ० ५।२।१।८. (१५) पू० ५५२।११२०. (१७) पू०५।२।२।९. (18) पू० ५।२।१।१०; (२१ ) पू०५।२।३१. (२३)पू०५।२।३।८
(२) उ०४।२३।३. (४) पू० ५।२।२।१. (६) पू० ५।२।२।७. (८) पू० ५।।२।१०. (१०)-व.omitted in Bl. (१२) पू० ५।२११५. (१४) पू० ५।२।१।९. (१६)५।।२।८. (१८) पू० ५।२।११५. (२०)-ति omitted in B1. . (२२) पू० ५।२।३।३. (२४) पू० ५।२।३।१०.

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49