Book Title: Upnidana Sutram
Author(s): Mangaldev Shastri
Publisher: Mangaldev Shastri

View full book text
Previous | Next

Page 29
________________ 12 उपनिदानसूत्रम् । यो रा ( ? +जा ) विराड् बृहती । वास्तोष्पत' इत्येकेषामनुष्टुवा पूरणाद् बृहती भवति । सावि देवमिति त्रैष्टुभं तिस्रो दशत्यः । प्र वो मह' इति विराट् छन्दः । चक्रं यदस्याप्स्वा निषत्तमिति च । यजामह" इति वृत्तितो जगती । गायन्ती' त्यनुष्टुभस्तिस्रः । आ नो वयोवयः शयमिति कूर्म्यनुष्टुप् । विश्वाः पृतना" इति जगती | प्रथमामतिजगतीमिति हि ब्राह्मणम् । उभे यदिन्द्र रोदसी " इति षट पदापि जगती । इन्द्र सुतेष्वित्युष्णिहो हे । पिबा सोममिति विराट्छन्दः । अभ्रातृव्य" इति ककुभः ककुभः । इति चतुर्थोऽध्यायः ॥ -१५ ܘܐ १) पू० ३/२/४/१. ३ ) - भा. B. (५) पू० ४|१|४|६. (७) पू० ४।१।५/३. ९) पृ० ४/२/२/२. ११) पू० ४ | २|४|१०. ( १३ ) उष्णौ B (१५) पू० ५/१/२१. ( २ ) पू० ३ |२| ४ | ३. ( ४ ) पू० ४|१|३|१. ६) पू० ४ | १|४१९. (८) पू० ४।२।१।१. १० ) पू० ४।२।४।१. १२ ) पू० ४/२/५/१. (१४) पू० ५/१/१/८०

Loading...

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49