Book Title: Upnidana Sutram
Author(s): Mangaldev Shastri
Publisher: Mangaldev Shastri

View full book text
Previous | Next

Page 28
________________ चतुर्थोऽध्यायः। प्र मंहिष्ठायेति ककुप। यद् वा इति परउष्णिक । तद् वो गायेति गायत्रं द्वादश । सोमानां गौर्धयतीति विराड्गायत्री। उप नो हरिभिः सुतमि ति निद्गायत्री। पान्तमृगेकानुष्टुप् । इदं ह्यन्वोजसे ति वर्द्धमाना गायत्री। त्वावत' इति पादनिचद् गायत्री । सदा कदेति भुरिग्गायत्री । इदं विष्णु रेन्द्र पृचु निचद् गायत्री । अभि त्वा शरेति बृहत्योऽष्टौ। अभि वो वीरमन्धसः इति पिपीलिकमध्या विराडबृहती। (१) पू० २।१।२।१. (३) पू०२।१३।१. (५) पू० २।२।११५. (७) पू० २।२।२।१. (९) पू० २।२।५।९. (११) पू०३३१॥४॥६. (१३) पू०३।१४।९. omitted in B2. (१५) पू० ३।१५।१. २उप० (२) पू०२।१२।८. (४) पू० २।१।५।५. (६) पू० २।२।१।६. (८) पू० २।२।३।१. (१०) पू०३।१।१।३. (१२) पू०३।१।३।९. (१४) सदा toनिवृद् गायत्री (१६) पू० ३।२।३।३.

Loading...

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49