________________
उपनिदानसूत्रस्य विषयानुक्रमणी
प्रथमोऽध्यायः
छन्दोविषयकसामान्यविचारः
Treefधकारः
उष्णिगधिकारः अनुष्टुवधिकारः
बृहत्यधिकारः
पादविशेषाणां गायत्रत्रैष्टुभजागता इति संज्ञाः
विराट् छन्दः पट्ट्यधिकारः
त्रिष्टुब्जगत्यधिकारः
द्वितीयोऽध्यायः
विशेषावस्थासु च्छन्दसां शङ्कमती, निवृत् भुरिक, विराट्, स्वराट् पिपीलिकमध्या, यवमध्येति च संज्ञाः
न्यूनच्छन्दसां पूरणप्रकारः छन्दसां पादाः प्रतिच्छन्दांसि
उक्तादीनि पञ्चादौ छन्दांसि सांशयिकानां छन्दसामवधारणप्रकारः द्विपदाया एकपदायाश्चाधिकारः
9
तृतीयोऽध्यायः
देवादीनां यजुरादीनां च च्छन्दांसि
पृ०
१
१-२
35
२-३
mr
99
३-४
४
""
95
६
99
39
-६
पङ्कयः
४-१०
११-१६,
??
२-६
9-8
१०- १८,
( १-३
४-५
६-११
ई १२–१८,
(१-४
५-१२
१-८
६-१३
१४-१५
१६. १७
१-२
३-४
५-९
१०-१८
१-१९