Book Title: Upnidana Sutram
Author(s): Mangaldev Shastri
Publisher: Mangaldev Shastri

View full book text
Previous | Next

Page 22
________________ प्रथमोऽध्यायः । नवकैर्वा चतुर्भिः । द्वादशाक्षरास्त्रयः सतोबृहती । महाबृहतीत्येके । अष्टाक्षरैकादशद्वादशानां पादग्रहणे गाय त्रैष्टुभजागता इति पादसंज्ञाः । त्रयस्त्रैष्टुभा विराट्छन्दः । दशाक्षरनियतैर्वा चतुर्भिः । त्रिभिर्वा । जागतगायत्राभ्यां च विराडेव । सैव विष्टारपङ्क्तिः । द्विपदा ताण्डिनः । क्रमेण जागतौ गायत्रौ च प्रस्तारपङ्क्तिः । विपरीतास्तारा | जागतौ चेन्मध्ये विष्टार पङ्क्तिः । याद्यान्त्ययोस्तयोः संस्तारा । सतः पङ्क्तिर्विमिश्रपादा । सैव च सिद्धा । विष्टार पङ्क्तिस्ताण्डिनः । D ( १ ) - संज्ञा B.

Loading...

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49