Book Title: Upnidana Sutram
Author(s): Mangaldev Shastri
Publisher: Mangaldev Shastri
View full book text
________________
RI
उपनिदानसूत्रम् । त्रयोऽष्टकाः स्वभावस्तु । उष्णिगष्टाक्षरौ द्वादशश्च । स चेन्मध्ये ककुब् भवति । स पुरस्तात्पुरउष्णिक । स एवोपरिष्टात्परउष्णिक । चतुष्पाच्चेत्सप्ताक्षरैः। अनुष्टुप् चत्वारोऽष्टकाः। त्रिपदाप्यष्टाक्षरो द्वादशौ च । तां ज्योतिष्मतीमिति पञ्चालाः । बृहती त्रयोऽष्टाक्षरा द्वादशश्च । स चेत्तृतीयः पथ्या भवति । सिद्धत्यपरे । द्वितीयेन*१ न्यकुसारिणी। स्कन्धोग्रीवी वा। उरोबृहती यास्कः । प्रथमकल्पेनोपरिष्टाबृहती । विपरीता पुरस्ताबृहती ।
अथापि दशाक्षरावष्टाक्षरौ च । (१) द्वितीयेन B1 B. L.

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49