Book Title: Tulsi Prajna 2000 04
Author(s): Shanta Jain, Jagatram Bhattacharya
Publisher: Jain Vishva Bharati
View full book text
________________
यथा जीवस्वरूपनिरुपणायां गुणा: सुखदु:खादयः, तत्प्ररूपणायां च आत्मा। तदर्थान्तरताभिसन्धिः नैगमाभासः। कथम्? गुणगुणिनाम् अवयवा। वयविनाम् क्रिया-कारकाणां जातितद्वतां च मिथोऽर्थान्तरत्वे सर्वथा वृत्तिविरोधात्। एकमनेकत्र वर्तमानं प्रत्येकं सर्वात्मना यदि स्यात् तद् एकमित्येवं न स्यात् । यदि पुनः एकदेशेन वर्तेत तदेकदेशेष्वपि तथैव प्रसंगात् किं वर्तेत? -अकलंक कृत लघीयस्त्रय, प्रभाचन्द्रकृत न्यायकुमुदचन्द्रः
(द्वितीय भाग), द्वितीये नय प्रवेश, पञ्चम नय परिच्छेद, पृ. 622-23 23. तुलनीय, लघीयस्त्रय, पं. महेन्द्रकुमार, प्रस्तावना पृ. 95-96
अपिच, "स्वयमज्ञस्वभावात्मा ज्ञानसमवाये कथमिव ज्ञः स्यात्? नहि तथाऽपरिणतरय तत्त्वम्, समवायस्यापि ज्ञत्व प्रसङ्गात् । न वै ज्ञानसमवायोऽिस्त समवायस्येति चेत्; कथं स्वस्वभावरहितः सोऽस्ति वर्तेत वा सामवायान्तराभावात् तदनवस्थानुषङ्गात् ।
-अकलंककृत लघीयस्त्रय। (न्यायकुमुदचन्द्र भाग-2) पृ. 629. 24. तुलनीय, लघीयस्त्रय पर पं. महेन्द्रकुमार न्यायाचार्य की प्रस्तावना, पृ. 96.
अपि च, गुणगुण्यादीनाम् अन्योन्यात्मकत्वे न किञ्चिविरूद्धमित्यलं प्रसङ्गेन । गुणानां वृत्तंचलं सत्त्वरजसतमसां सुखदुःख (खा) ज्ञानादिकं चैतन्यं पुरुषस्य स्वरूपमचलम् इत्येतदपि तादृगेव, तदर्थान्तरताऽसिद्धेः। अति प्रसंङ्गश्चैवं तदभेदे विरोधाभावात्। गुणानां दृश्यादृश्यात्मकत्वे पुंसामेव तदात्मकत्वं युक्तं कृतं गुणकल्पनया।
-अकलंककृतलघीयस्त्रय (न्यायकुमुदचन्द्र भाग-2) पृ. 625. 25. 'सर्वथा सुखसंवित्यो नात्वेभिमतिः पुनः । स्वाश्रयाच्यार्थ पर्याय नैगमाभोऽप्रतीतितः ।।
-त. श्लो. वार्तिक, श्लोक-31, पृ. 235. 26. तयोरत्यंतभेदोक्तिरन्योन्यं स्वाश्रयादपि। ज्ञेयोव्यंजनपर्यायनैगमाभो विरोधतः॥
वही, श्लोक-34, पृ. 235-36 भिन्ने तु सुखजीवित्वे योभिमन्येत सर्वथा। सोर्थव्यंजनपर्यायनैगमाभास एव नः ।।
वही, श्लोक-36, पृ. 236 ___ सद्रव्यं सकलं वस्तु तथान्वयविनिश्चयात् । इत्येवमवगंतव्यस्तद्भेदोक्तिस्तु दुर्नयः॥
-तत्त्वार्थश्लोकवार्तिक, श्लोक-38, पृ. 236 ___ तद्भेदैकान्तवादस्तु तदाभासोऽनुमन्यते । तथोक्तेर्वहिरन्तश्च प्रत्यक्षादिविरोधतः॥
-वही, श्लोक-40, पृ. 237. 30. सत्त्वं सुखार्थपर्यायाद्भिन्नमेवेति संमतिः। दुनीति स्वायत्सबाधत्वादिति नीति विदो विदुः॥
-तत्त्वार्थश्लोकवार्तिक, श्लोक 42, पृ. 238. 31. सुखजीवभिदोक्तिस्तु सर्वथा मानबाधिता। दुर्नीतिरेव बौद्धव्या शुद्धबौधैरसंशयात् ।।
वही, श्लोक-44, पृ. 238 तुलसी प्रज्ञा अप्रेल-सितम्बर, 2000 ATAULITINITIATTITITI N 61
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152