Book Title: Tulsi Prajna 2000 04
Author(s): Shanta Jain, Jagatram Bhattacharya
Publisher: Jain Vishva Bharati
View full book text
________________
एदेण कारणेण दु कत्ता आदा सएण भावेण । पुग्गलकम्पकदाणं ण दु कर सवाणं ॥ ८८ ॥
11. स्वपराभासी परिणाम्यात्मा प्रमाता । प्रमाणमी. १.१.४२ ।
12. सां. कां. १०, ११,२२ ।
13. सां. प्र. भा. १.८७, योगवार्तिक १.४, १.७ ।
14. एवं च रागाद्यात्मपरिणामानां पौद्गलिकविपाकजन्यत्वात् 'कारणानुविधायि कार्यम्' इति न्यायात् असद्भूतव्यवहारेणाचेतनत्वमपि सिद्धमिति भावः । अध्यात्मबिन्दुविवरण १.८ ।
15.
16.
17.
18.
तत्र ज्ञानादिधर्मेभ्यो भिन्नाभिन्नो विवृत्तिमान्। शुभाशुभकर्मकर्ता भोक्ता कर्मफलस्य च ॥ षड्दर्शनसमु. ४८ । स्वपराभासी परिणाम्यात्मा प्रमाता । प्रमाणमी. १.१.४२ ।
अकर्तृभावश्च । सां. का. १९ ।
21.
समयसार
Hence whatever changes it appears to undergo are explained through the process of reflection in it of the changing citta.
कर्तेव भवत्युदासीनः । सां. का. २० । उपरागात् कर्तृत्वम् । सां. सू. १. १६४।
_भोक्तृभावात् सां. का. १७ ॥
अपरिणामित्वात् पुरुषस्य विषयभोगः प्रतिबिम्बादानमात्रम् । - सां. भा. १. १०४ ।
19. सां. प्र. भा. १.८७, योगवार्तिके १.२; १.७ । प्रमा अर्थाकारवृत्तीनां चेतने प्रतिबिम्बनम् । योगवार्तिके (१.७) उद्धृतम् ।
20. अनन्तदर्शनज्ञानवीर्यानन्दमयात्मने । प्रमाणमी. मङ्गल । तत् सर्वथावरणविलये चेतनस्य स्वरूपाविर्भावो मुख्यं केवलम् । प्रमाणमी. १.१.१५ ।
तदा सर्वावरणमलापेतस्य ज्ञानरयानन्त्याज्ज्ञेयमल्पम् योगसू. ४.३१ । आवरकेण तमसाऽभिसूतमाबृतरतं ज्ञानसत्त्वं क्वचिदेव रजसा प्रवर्तितमुद्घाटितं ग्रहणसमर्थ भवति, तत्र यदा सर्वैरावणमलैरपगतं भवति तदा भवत्यानन्त्यम् । योगभाष्य ४.३१ । तदा द्रष्ट : स्वरूपेऽवस्थानम् । योगसूत्र १.३ । यथा जपापाये स्फटिकस्यालोहिते स्वस्वरूपेऽवस्थानं तथा वृत्त्यपाये पुरुषस्य वृत्तिप्रतिबिम्बशून्ये स्वस्वरूपेऽवस्थानमिति भावः । योगवार्तिक
१.३ ।
22. सांख्यत. २७ । विषयसम्पर्कात् ताद्रूप्यापत्तिरिन्द्रियवृत्तिः युक्तिदी. २८ | Also see Yogasutra 1. 7 with Tattvavatsaradi and Vārtika.
23. अवग्रहे हावाय धारणाः । तत्त्वार्थसू. १.१५ ।
24. तत्त्वार्थराजवार्तिक १.२३ ।
25. निष्क्रियस्य विभोः पुरुषस्य गत्यसम्भवादित्यर्थः । सां. प्र. भा. १.४९ ।
26. प्रदेशसंहारविसर्पाभ्यां प्रदीपवत् । तत्त्वार्थसूत्र ५.१६ । अमूर्तस्वभावस्यात्मनोऽनादिबन्धं प्रत्येकत्वात् कथञ्चिन्मूर्ततां विभ्रत: कार्मणशरीरवशान्महदणु च शरीरमधिति तस्तद्वशात् प्रदेश- संहरणविसर्पणस्वभावस्य तावत्प्रमाणंतायां सत्यामसख्ये ययभागादिषु वृत्तिरुपपद्यते, प्रदीपवत्। सर्वार्थसिद्धि ५.१६ ।
Of course Jainas have accepted the possibility of soul pervading the whole Universe (Loka) in Kevalisamudghata.
27. उस्सेहो जस्स जो होइ भवम्मि चरिमम्मि उ ।
तिभागहीणा तत्तो य सिद्धाणोगाहणा भवे ॥ ६४ ॥ उत्तराध्ययन, अध्ययन ३६ ।
28. घटप्रासादप्रदीपकल्पं सङ्कोचविकासि चित्तं शरीरपरिमाणाकारमात्रमित्यपरे प्रतिपन्ना: ।... वृत्तिरेवास्य विभुनश्चित्तस्य सङ्कोचविकासिनीत्याचार्य: । योगभाष्य ४.१० । आचार्य: स्वयंभूः ४.१० । ..... अपरे साङ्ख्या:.... । आचार्य: पतञ्जलिः.... । योगवार्तिक ४.१० ।
Jain Education International
29. संसारिणी मुक्ताश्च । तत्त्वार्थसू. २.१० । जीवाश्च । तत्त्वार्थसू. ५३ । साङ्ख्यका. १८ । 30. संसारिणो मुक्ताश्च । तत्त्वार्थसू. २.१० । कैवल्यं प्राप्तास्तर्हि सन्ति बहवः केवलिनः । योगभाष्य १.२४ । 31. किञ्च, प्राणिकर्मसव्यपेक्षो यद्यसौ प्राणिनां दुःखोत्पादक इति न कृपालुत्वहानिस्तर्हि कर्मपरतन्वस्य
तुलसी प्रज्ञा अप्रेल - सितम्बर, 2000ZZZ
....तत्त्ववै.
For Private & Personal Use Only
101
www.jainelibrary.org

Page Navigation
1 ... 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152