Book Title: Tulsi Prajna 2000 04
Author(s): Shanta Jain, Jagatram Bhattacharya
Publisher: Jain Vishva Bharati

View full book text
Previous | Next

Page 109
________________ 62. Ibid..2.31. 63. Ibid.. 1. 1, 46, 51. 64. Ibid., 1.42-44. 65. Ibid..3.18. 66. Ibid.. 3.25. 67. Ibid.. 3.19. 68. Ibid., 3.54. 69. Introduction to Pannavana (Mahavira Jaina Vidyalaya Ed.,) p. 291. 70. स्निग्धरुक्षत्वाद् बन्धः। न जघन्यगुणानां । गुणसाम्ये सदृशानाम्। व्यधिकादिगुणानां तु । तत्त्वार्थसू. ५.३२ ३५ । 71. मिथुनवृतयश्च गुणाः सां. का. १२ । 72. उपष्टम्मकं चलं च रजः। गुरु वरणकमेव तमः...। सां. का. १३ । उपष्टमकम् संश्लेषजनकम्। सारबोधिनी (सां. का. १३)।.... --मसा तत्र-तत्र प्रवृत्तिप्रतिबन्धकेन...। सांख्यत. कौ. १३ । तत्तत्कार्यप्रतिबन्धकत्वं च तमोलक्षणम्। सारबोधिनी सां. का. १३। स्निग्धत्वं चिक्कणगुणलक्षणपर्यायः। तद्विपरीतपरिणामो रुक्षत्वम् । सर्वार्थसिद्धि ५.३३। 73. अन्योन्याभिभववृत्तयः एषामन्यतमेनार्थवशाददभतेनान्यदभिभूयते। सां. त. कौ. १३। संयोगविभागधर्माण इतरे तरोपाश्रयेणोपार्जितमूर्तयः परस्पराङ्गाङ्गित्वेप्यसं भिन्नशप्रक्ति विभागा-स्तुल्यजाती यातुल्यजातीयशक्ति भेदानुपातिनः प्रधानवेलायामुपदर्शितसन्निधाना गुणत्वेऽपि च व्यापार मात्रेण प्रधानान्तर्णीतानुमितास्तिताः। योगभाष्य २.१३ । ननु तदा प्रधानमुद्भूततया शक्यमस्तीति वक्तुम्। अनुदभूतानां तु तदङ्गानां सद्भावे किं प्रमाणमित्याह - गुणत्वेऽपि चेति । यद्यपि नोभृतास्तथापि गुणनामविवेकित्वात् संभूयकारित्वाच्च व्यापारमात्रेण सहकारितया प्रधानेऽन्तर्णीतं सदनुमितमस्तित्वं येषां ते तथोक्ताः। तत्त्ववै. २.१८ 74. (सव्यलक्षणम्।) उत्पादव्ययध्रौव्ययुक्तं सत्। तत्त्वार्थसू ५.२९ । शान्तोदिताव्यपदेश्य-धर्मानुपाती धर्मा। योगसूत्र ३.१४। सां. का. ९। 75. दृष्ट वदानु श्रविक: स ह्यविशुद्धिक्षयातिशययुक्तः। तद्विपरीतः श्रेयान् व्यक्ताव्यक्तज्ञविज्ञानात् ॥ सां. का. २॥ 76. नानुपहत्य भूतानि विषयभोगः संभवति। सां. त. को. ५० । उत्तराध्ययनसूत्र अ. २२, गाथा १४-१९ । तुलसी प्रज्ञा अप्रेल-सितम्बर, 2000 LILLLLLLLLLL 172 103 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152