SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ 62. Ibid..2.31. 63. Ibid.. 1. 1, 46, 51. 64. Ibid., 1.42-44. 65. Ibid..3.18. 66. Ibid.. 3.25. 67. Ibid.. 3.19. 68. Ibid., 3.54. 69. Introduction to Pannavana (Mahavira Jaina Vidyalaya Ed.,) p. 291. 70. स्निग्धरुक्षत्वाद् बन्धः। न जघन्यगुणानां । गुणसाम्ये सदृशानाम्। व्यधिकादिगुणानां तु । तत्त्वार्थसू. ५.३२ ३५ । 71. मिथुनवृतयश्च गुणाः सां. का. १२ । 72. उपष्टम्मकं चलं च रजः। गुरु वरणकमेव तमः...। सां. का. १३ । उपष्टमकम् संश्लेषजनकम्। सारबोधिनी (सां. का. १३)।.... --मसा तत्र-तत्र प्रवृत्तिप्रतिबन्धकेन...। सांख्यत. कौ. १३ । तत्तत्कार्यप्रतिबन्धकत्वं च तमोलक्षणम्। सारबोधिनी सां. का. १३। स्निग्धत्वं चिक्कणगुणलक्षणपर्यायः। तद्विपरीतपरिणामो रुक्षत्वम् । सर्वार्थसिद्धि ५.३३। 73. अन्योन्याभिभववृत्तयः एषामन्यतमेनार्थवशाददभतेनान्यदभिभूयते। सां. त. कौ. १३। संयोगविभागधर्माण इतरे तरोपाश्रयेणोपार्जितमूर्तयः परस्पराङ्गाङ्गित्वेप्यसं भिन्नशप्रक्ति विभागा-स्तुल्यजाती यातुल्यजातीयशक्ति भेदानुपातिनः प्रधानवेलायामुपदर्शितसन्निधाना गुणत्वेऽपि च व्यापार मात्रेण प्रधानान्तर्णीतानुमितास्तिताः। योगभाष्य २.१३ । ननु तदा प्रधानमुद्भूततया शक्यमस्तीति वक्तुम्। अनुदभूतानां तु तदङ्गानां सद्भावे किं प्रमाणमित्याह - गुणत्वेऽपि चेति । यद्यपि नोभृतास्तथापि गुणनामविवेकित्वात् संभूयकारित्वाच्च व्यापारमात्रेण सहकारितया प्रधानेऽन्तर्णीतं सदनुमितमस्तित्वं येषां ते तथोक्ताः। तत्त्ववै. २.१८ 74. (सव्यलक्षणम्।) उत्पादव्ययध्रौव्ययुक्तं सत्। तत्त्वार्थसू ५.२९ । शान्तोदिताव्यपदेश्य-धर्मानुपाती धर्मा। योगसूत्र ३.१४। सां. का. ९। 75. दृष्ट वदानु श्रविक: स ह्यविशुद्धिक्षयातिशययुक्तः। तद्विपरीतः श्रेयान् व्यक्ताव्यक्तज्ञविज्ञानात् ॥ सां. का. २॥ 76. नानुपहत्य भूतानि विषयभोगः संभवति। सां. त. को. ५० । उत्तराध्ययनसूत्र अ. २२, गाथा १४-१९ । तुलसी प्रज्ञा अप्रेल-सितम्बर, 2000 LILLLLLLLLLL 172 103 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.524603
Book TitleTulsi Prajna 2000 04
Original Sutra AuthorN/A
AuthorShanta Jain, Jagatram Bhattacharya
PublisherJain Vishva Bharati
Publication Year2000
Total Pages152
LanguageHindi
ClassificationMagazine, India_Tulsi Prajna, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy