________________
प्राणिशरीरोत्पादकत्वे तस्याभ्युपगम्यमाने वरं तत्फलोपभोक्तसत्त्वस्य तत्सव्यपेक्षस्य तदुत्पादकत्वमभ्युपगन्तषम् एवगद्दष्टे श्वरपरिकल्पना परिहता भवति। सन्मतिटीका पृ. १३० । 'कर्मवैचित्र्याद् वैचित्र्यम्' इति चेत् कृतमस्य प्रेक्षावत: कर्माधिष्ठानेन, तदनधिष्ठानमात्रा-देवाचेतनस्यापि कर्मणः प्रवृत्यनुपपत्ते : तत्कार्यशरीरेन्द्रियविषयानुत्पतौ दुःखानुत्पत्तेरपि सुकरत्वात् । सां. त. को. ५७ । ईश्वरासिद्ध ः सां. सू. १. ९२ ।
औदारिकवैक्रियिकावारकतैजसकार्मणानि शरीराणि। परस्परं सूक्ष्मम् । प्रदेशतोऽसंख्येयगुणं प्राक् तैजसात्। अनन्तगुणे परे। अप्रतिघाते। अनादिसम्बन्धेश्च। सर्वस्य। तदादीनि भाज्यानि युगपदेकस्या चतुर्व्यः । निरुपभोगमन्त्यम्। तत्त्वार्थसूत्र ५.३६-४४। यथौदारिकवैक्रियिकाहारकाणि जीवस्य कादाचित्कानि, न तथा तैजसकार्मणे। नित्यसम्बन्धिनी हिन्निते आ संसारक्षयात्। सर्वार्थसिद्ध ५.४१ । पूर्वोत्पन्नमसक्तं नियतं महदादिसूक्ष्मपर्यन्तम् संसरति निरुपभोग भावैरधिवासिंत लिङ्गम्। सां. का. ४०.... लिङ्गस्य आसर्ग प्रलयानित्यवमाह.... न हि लिङ्ग क्वचिद् व्याहन्यते.... नियतमित्यनेन प्रतिपुरुषव्यवस्थां प्रतिजानाति....
युक्तिदीपिका ४०। 33. महदादिसूक्ष्मपयन्तम्। सां. का. ४० । महदहङ्कारैकादशेन्द्रियपञ्चतन्मात्रपर्यन्तम्। सां. त.को. ४०। 34. सा षड्विधा-कृष्णलेश्या नीललेश्या कापोतलेश्या तेजोलेश्या पद्मलेश्या शुक्ललेश्या चेति । सर्वार्थसिद्धि
२.६। 35. Philosophies of India. Heinrich Zimmer. The Bollingen Series XXVI (1953), pp. 229-230. 36. Ibid., p. 251. 37. Tattavārthasutra (with Bhāsya), १.२, ८.१। 38. Ibid., 8.1. 39. Ibid.. 6. 1-2. 40. Ibid..9.1. 41. Ibid., 9.2. 42. Ibid., 7.6. 43. Sthānānga (Agamodaya Samiti Ed.) 4.4.301. 44. Ibid., 2.52. 45. Dasakaliyasutta-Agastyasimha cunni (PTS). p. 57. 46. Tattvārthasūtra (with Bhāsya) 7. 1-2. 47. Ibid..9.27. 48. Ibid., 9.41-40 49. Uttarādhyayana 19.7.8. 50. Tattvārthasutra (with Bhāsa), 1.21-23,28. 51. Ibid., 1. 24-26.29. 52. Ibid. 1.30. 53. Yogasutra (with Bhāsya) 2.5. 54. Ibid., 2.3. 55. Ibid., 2.12. 56. Ibid.. 1.2. 57. Ibid., 1.12: 2.29. 58. Ibid., 1.33. 59. Ibid., 4.7. 60. bid.. 3. 22. 61. lbid.. 2.12.
102 VIII
LIII तुलसी प्रज्ञा अंक 109
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org