________________
एदेण कारणेण दु कत्ता आदा सएण भावेण । पुग्गलकम्पकदाणं ण दु कर सवाणं ॥ ८८ ॥
11. स्वपराभासी परिणाम्यात्मा प्रमाता । प्रमाणमी. १.१.४२ ।
12. सां. कां. १०, ११,२२ ।
13. सां. प्र. भा. १.८७, योगवार्तिक १.४, १.७ ।
14. एवं च रागाद्यात्मपरिणामानां पौद्गलिकविपाकजन्यत्वात् 'कारणानुविधायि कार्यम्' इति न्यायात् असद्भूतव्यवहारेणाचेतनत्वमपि सिद्धमिति भावः । अध्यात्मबिन्दुविवरण १.८ ।
15.
16.
17.
18.
तत्र ज्ञानादिधर्मेभ्यो भिन्नाभिन्नो विवृत्तिमान्। शुभाशुभकर्मकर्ता भोक्ता कर्मफलस्य च ॥ षड्दर्शनसमु. ४८ । स्वपराभासी परिणाम्यात्मा प्रमाता । प्रमाणमी. १.१.४२ ।
अकर्तृभावश्च । सां. का. १९ ।
21.
समयसार
Hence whatever changes it appears to undergo are explained through the process of reflection in it of the changing citta.
कर्तेव भवत्युदासीनः । सां. का. २० । उपरागात् कर्तृत्वम् । सां. सू. १. १६४।
_भोक्तृभावात् सां. का. १७ ॥
अपरिणामित्वात् पुरुषस्य विषयभोगः प्रतिबिम्बादानमात्रम् । - सां. भा. १. १०४ ।
19. सां. प्र. भा. १.८७, योगवार्तिके १.२; १.७ । प्रमा अर्थाकारवृत्तीनां चेतने प्रतिबिम्बनम् । योगवार्तिके (१.७) उद्धृतम् ।
20. अनन्तदर्शनज्ञानवीर्यानन्दमयात्मने । प्रमाणमी. मङ्गल । तत् सर्वथावरणविलये चेतनस्य स्वरूपाविर्भावो मुख्यं केवलम् । प्रमाणमी. १.१.१५ ।
तदा सर्वावरणमलापेतस्य ज्ञानरयानन्त्याज्ज्ञेयमल्पम् योगसू. ४.३१ । आवरकेण तमसाऽभिसूतमाबृतरतं ज्ञानसत्त्वं क्वचिदेव रजसा प्रवर्तितमुद्घाटितं ग्रहणसमर्थ भवति, तत्र यदा सर्वैरावणमलैरपगतं भवति तदा भवत्यानन्त्यम् । योगभाष्य ४.३१ । तदा द्रष्ट : स्वरूपेऽवस्थानम् । योगसूत्र १.३ । यथा जपापाये स्फटिकस्यालोहिते स्वस्वरूपेऽवस्थानं तथा वृत्त्यपाये पुरुषस्य वृत्तिप्रतिबिम्बशून्ये स्वस्वरूपेऽवस्थानमिति भावः । योगवार्तिक
१.३ ।
22. सांख्यत. २७ । विषयसम्पर्कात् ताद्रूप्यापत्तिरिन्द्रियवृत्तिः युक्तिदी. २८ | Also see Yogasutra 1. 7 with Tattvavatsaradi and Vārtika.
23. अवग्रहे हावाय धारणाः । तत्त्वार्थसू. १.१५ ।
24. तत्त्वार्थराजवार्तिक १.२३ ।
25. निष्क्रियस्य विभोः पुरुषस्य गत्यसम्भवादित्यर्थः । सां. प्र. भा. १.४९ ।
26. प्रदेशसंहारविसर्पाभ्यां प्रदीपवत् । तत्त्वार्थसूत्र ५.१६ । अमूर्तस्वभावस्यात्मनोऽनादिबन्धं प्रत्येकत्वात् कथञ्चिन्मूर्ततां विभ्रत: कार्मणशरीरवशान्महदणु च शरीरमधिति तस्तद्वशात् प्रदेश- संहरणविसर्पणस्वभावस्य तावत्प्रमाणंतायां सत्यामसख्ये ययभागादिषु वृत्तिरुपपद्यते, प्रदीपवत्। सर्वार्थसिद्धि ५.१६ ।
Of course Jainas have accepted the possibility of soul pervading the whole Universe (Loka) in Kevalisamudghata.
27. उस्सेहो जस्स जो होइ भवम्मि चरिमम्मि उ ।
तिभागहीणा तत्तो य सिद्धाणोगाहणा भवे ॥ ६४ ॥ उत्तराध्ययन, अध्ययन ३६ ।
28. घटप्रासादप्रदीपकल्पं सङ्कोचविकासि चित्तं शरीरपरिमाणाकारमात्रमित्यपरे प्रतिपन्ना: ।... वृत्तिरेवास्य विभुनश्चित्तस्य सङ्कोचविकासिनीत्याचार्य: । योगभाष्य ४.१० । आचार्य: स्वयंभूः ४.१० । ..... अपरे साङ्ख्या:.... । आचार्य: पतञ्जलिः.... । योगवार्तिक ४.१० ।
Jain Education International
29. संसारिणी मुक्ताश्च । तत्त्वार्थसू. २.१० । जीवाश्च । तत्त्वार्थसू. ५३ । साङ्ख्यका. १८ । 30. संसारिणो मुक्ताश्च । तत्त्वार्थसू. २.१० । कैवल्यं प्राप्तास्तर्हि सन्ति बहवः केवलिनः । योगभाष्य १.२४ । 31. किञ्च, प्राणिकर्मसव्यपेक्षो यद्यसौ प्राणिनां दुःखोत्पादक इति न कृपालुत्वहानिस्तर्हि कर्मपरतन्वस्य
तुलसी प्रज्ञा अप्रेल - सितम्बर, 2000ZZZ
....तत्त्ववै.
For Private & Personal Use Only
101
www.jainelibrary.org