SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ यथा जीवस्वरूपनिरुपणायां गुणा: सुखदु:खादयः, तत्प्ररूपणायां च आत्मा। तदर्थान्तरताभिसन्धिः नैगमाभासः। कथम्? गुणगुणिनाम् अवयवा। वयविनाम् क्रिया-कारकाणां जातितद्वतां च मिथोऽर्थान्तरत्वे सर्वथा वृत्तिविरोधात्। एकमनेकत्र वर्तमानं प्रत्येकं सर्वात्मना यदि स्यात् तद् एकमित्येवं न स्यात् । यदि पुनः एकदेशेन वर्तेत तदेकदेशेष्वपि तथैव प्रसंगात् किं वर्तेत? -अकलंक कृत लघीयस्त्रय, प्रभाचन्द्रकृत न्यायकुमुदचन्द्रः (द्वितीय भाग), द्वितीये नय प्रवेश, पञ्चम नय परिच्छेद, पृ. 622-23 23. तुलनीय, लघीयस्त्रय, पं. महेन्द्रकुमार, प्रस्तावना पृ. 95-96 अपिच, "स्वयमज्ञस्वभावात्मा ज्ञानसमवाये कथमिव ज्ञः स्यात्? नहि तथाऽपरिणतरय तत्त्वम्, समवायस्यापि ज्ञत्व प्रसङ्गात् । न वै ज्ञानसमवायोऽिस्त समवायस्येति चेत्; कथं स्वस्वभावरहितः सोऽस्ति वर्तेत वा सामवायान्तराभावात् तदनवस्थानुषङ्गात् । -अकलंककृत लघीयस्त्रय। (न्यायकुमुदचन्द्र भाग-2) पृ. 629. 24. तुलनीय, लघीयस्त्रय पर पं. महेन्द्रकुमार न्यायाचार्य की प्रस्तावना, पृ. 96. अपि च, गुणगुण्यादीनाम् अन्योन्यात्मकत्वे न किञ्चिविरूद्धमित्यलं प्रसङ्गेन । गुणानां वृत्तंचलं सत्त्वरजसतमसां सुखदुःख (खा) ज्ञानादिकं चैतन्यं पुरुषस्य स्वरूपमचलम् इत्येतदपि तादृगेव, तदर्थान्तरताऽसिद्धेः। अति प्रसंङ्गश्चैवं तदभेदे विरोधाभावात्। गुणानां दृश्यादृश्यात्मकत्वे पुंसामेव तदात्मकत्वं युक्तं कृतं गुणकल्पनया। -अकलंककृतलघीयस्त्रय (न्यायकुमुदचन्द्र भाग-2) पृ. 625. 25. 'सर्वथा सुखसंवित्यो नात्वेभिमतिः पुनः । स्वाश्रयाच्यार्थ पर्याय नैगमाभोऽप्रतीतितः ।। -त. श्लो. वार्तिक, श्लोक-31, पृ. 235. 26. तयोरत्यंतभेदोक्तिरन्योन्यं स्वाश्रयादपि। ज्ञेयोव्यंजनपर्यायनैगमाभो विरोधतः॥ वही, श्लोक-34, पृ. 235-36 भिन्ने तु सुखजीवित्वे योभिमन्येत सर्वथा। सोर्थव्यंजनपर्यायनैगमाभास एव नः ।। वही, श्लोक-36, पृ. 236 ___ सद्रव्यं सकलं वस्तु तथान्वयविनिश्चयात् । इत्येवमवगंतव्यस्तद्भेदोक्तिस्तु दुर्नयः॥ -तत्त्वार्थश्लोकवार्तिक, श्लोक-38, पृ. 236 ___ तद्भेदैकान्तवादस्तु तदाभासोऽनुमन्यते । तथोक्तेर्वहिरन्तश्च प्रत्यक्षादिविरोधतः॥ -वही, श्लोक-40, पृ. 237. 30. सत्त्वं सुखार्थपर्यायाद्भिन्नमेवेति संमतिः। दुनीति स्वायत्सबाधत्वादिति नीति विदो विदुः॥ -तत्त्वार्थश्लोकवार्तिक, श्लोक 42, पृ. 238. 31. सुखजीवभिदोक्तिस्तु सर्वथा मानबाधिता। दुर्नीतिरेव बौद्धव्या शुद्धबौधैरसंशयात् ।। वही, श्लोक-44, पृ. 238 तुलसी प्रज्ञा अप्रेल-सितम्बर, 2000 ATAULITINITIATTITITI N 61 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.524603
Book TitleTulsi Prajna 2000 04
Original Sutra AuthorN/A
AuthorShanta Jain, Jagatram Bhattacharya
PublisherJain Vishva Bharati
Publication Year2000
Total Pages152
LanguageHindi
ClassificationMagazine, India_Tulsi Prajna, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy