Book Title: Trishashtishalakapurushcharitammahakavyam Parva 1
Author(s): Hemchandracharya, Charanvijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 151
________________ कलिकालसर्वज्ञश्रीक्षेमचन्द्राचार्यप्रणीतं [प्रथमं पर्व किं स्वादस्योपयोगाय, साधितं भरतं मया ? । गोदोहकस्येव गवा, जग्धं दूतृणादिकम् ॥ ७०३ ॥ एकस्मिन् भरतक्षेत्रे, युगपच्चक्रवर्तिनौ । उभावसी कोश इव, न च दृष्टौ न वा श्रुतौ ॥ ७०४॥ इन्द्रो विजीयते देवैश्चक्रवर्ती च पार्थिवैः । अनाकर्णितपूर्व नश्चेदं खरविषाणवत् ॥ ७०५ ॥ अमुना विजितश्चक्रवर्ती किं न भवाम्यहम् ? । मयाऽप्यविजितो विश्वाजय्यस्तच्चक्रवर्त्यसौ ? ॥ ७०६ ।। एवं चिन्तयतस्तस्य, चिन्तामणिविडम्बकैः । यक्षराजैः समानीय, चक्रमारोपितं करे ॥ ७०७ ॥ तत्प्रत्ययाच्चक्रिमानी, चक्रं भ्रमयति स्म सः । वात्यावर्त इवाऽम्भोजरजोमण्डलमम्बरे ॥ ७०८ ॥ कालानल इवाऽकालेऽप्यौर्वानल इवाऽपरः । वज्रानल इवाऽकस्मादुल्कापुञ्ज इवोच्चकैः ॥ ७०९ ॥ रविबिम्बमिव भ्रस्यद् , विद्युद्गोल इव भ्रमन् । ज्वालाजालकरालं तच्चक्रं व्योमन्यलक्ष्यत ॥७१०॥ [युग्मम् ] भ्रम्यमाणं प्रहाराय, तच्चक्र चक्रवर्तिना । निध्यायं दध्यौ मनसि, मनस्वी बहलीपतिः ॥ ७११॥ 10 धिक् तातपुत्रमानित्वमस्य क्षत्रत्रतं च धिक् । मयि दण्डायुधे चक्रादानं यद् भरतेशितुः॥ ७१२॥ समक्षं घुसदामस्योत्तमयुद्धप्रतिश्रवम् । धिगहो ! बालकस्येव, संव्यानादानमीदृशम् ॥ ७१३ ॥ तेजोलेश्यां तपस्वीव, रुष्टश्चकं प्रदर्शयन् । यथैषोऽभापयद् विश्वं, मां विभाययिषुस्तथा ॥ ७१४ ॥ निजदोर्दण्डदण्डानां, सारं विज्ञातवान् यथा । असौ तथा राङ्गस्याऽप्यस्य जानातु विक्रमम् ॥७१५ ॥ एवं चिन्तयतो बाहुबलेर्दोर्बलशालिनः । प्रेर्य सौंजसा चक्र, मुमोच भरतेश्वरः ॥ ७१६ ॥ 15 दण्डेन दलयाम्याशु, किमिदं जीर्णभाण्डवत् । किंवा कन्दुकवत् पश्चात्, क्षिपाम्याहत्य हेलया ?।।७१७॥ शङ्खलॉवत् किमथवा, लीलयोल्लालयामि खे? । यदि वा मेदिनीमध्ये, न्यस्यामि शिशुनालवत् ? ॥७१८ ।। गृह्णामि पाणिना किं वोल्ललच्चटकपोतवत् ? । अथाऽपहस्तयाम्याराद्, वधानपिराधिवत् ? ॥ ७१९ ॥ अथाऽधिष्ठायकानस्य, सहस्रं यक्षकानमून् । दलयाम्याशु दण्डेन, घरटेन कणानिव ? ॥ ७२० ॥ विधेयमथवा सर्वमिदं पश्चादमुष्य हि । जानामि प्रथमं तावदलकीणतावधिम् ॥ ७२१॥ 20 एवं विमृशतस्तक्षशिलाभर्तुरुपेत्य तत् । चक्रे प्रदक्षिणां चक्रमन्तेवासी गुरोरिव ॥ ७२२ ॥ [षद्भिः कुलकम् ] न चक्रं चक्रिणः शक्तं, सामान्येऽपि स्वगोत्रजे । विशेषतस्तु चरमशरीरे नरि तादृशे ॥ ७२३ ॥ चक्र चक्रभृतः पाणिं, पुनरप्यापपात तत् । वासयष्टिं खग इव, तुरङ्ग इव मन्दुरीम् ॥ ७२४ ॥ विषं विषधरस्येवाऽमोघं मारणकर्मणि । इदमेवाऽस्त्रसर्वस्वमस्य नाऽन्यदतः परम् ।। ७२५ ॥ मयि दण्डायुधे चक्रमोक्षादन्यायकारिणम् । तदेनमेष मृद्रामि, सचक्रमपि मुष्टिना ॥७२६ ॥ अमोचिन्तयित्वैवं, सुनन्दानन्दनो दृढाम् । मुष्टिमुद्यम्य यमवद्, भीषणः समधावत ॥ ७२७ ॥ करीवोन्मुद्गरकरः, कृतमुष्टिकरो द्रुतम् । जगाम भरताधीशान्तिकं तक्षशिलापतिः॥७२८॥ मर्यादोामिवोद॑न्वांस्तत्र तस्थौ रयादपि । एवं च स महासत्त्वश्चिन्तयामास चेतसि ॥ ७२९ ॥ अहो ! राज्यस्य लुब्धेन, लुब्धैकादपि पापिना । अमुनेव समारब्धो, धिर धिग् भ्रातृवधो मया ॥७३०॥ 20 पदादावपि हन्यन्ते, भ्रातृभ्रातृव्यकादयः । शाकिनीमत्रवत् तस्य, राज्यस्याऽर्थे यतेत का ? ॥ ७३१ ॥ राज्यश्रिया प्राप्तयाऽपि, यथेच्छं भुक्तयाऽपि च । सुरयेव सुरापस्य, पुंसस्तृप्तिर्न जायते ।। ७३२ ॥ भवेदाराध्यमानापि, प्राप्य स्तोकमपि च्छलम् । राज्यलक्ष्मीः क्षणात् क्षुद्रदेवतेव पराशुखी ॥ ७३३ ॥ राज्यलक्ष्मीरमावास्यारात्रिवद् भूरितामसा | उज्झाञ्चकार तृणवत्, तातोऽप्येनां कुतोऽन्यथा ? ॥७३४ ॥ तस्य तातस्य पुत्रेण, सताऽप्येषा मया चिरात् । दुर्वृत्तत्वेन विज्ञाता, ज्ञास्यत्यन्यः कथं ह्यमूम् ? ॥७३५॥ भुक्तम् । २ वडवाग्निः । ३ दृष्ट्वा । ४ चक्रस्य । ५ उत्पलपत्रिकायत् । ६ पराक्रमावधिम् । ७ शिव्यः। ८ अश्वशालाम् । ९ भरतस्य। १० समुद्रः। ११ व्याधात् । १२ भ्रातुः पुत्रादयः । १३ मदिरापानकारकस्य । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254