Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 06 Author(s): Shubhankarsuri, Dharmkirtivijay Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad View full book textPage 2
________________ कलिकालसर्वज्ञ- श्रीहेमचन्द्राचार्यविरचितस्य त्रिषष्टिशलाकापुरुषचरितस्य गद्यात्मकसारोद्धारः ६ ( दशमं पर्व ) Trishashti-Shalakaa-Purusha-Charitam © सर्वेऽधिकाराः स्वायत्ता: कर्ता सम्पादक प्रकाशकम् 2 मूल्यम् पृष्ठानि प्राप्तिस्थानम् द्वितीय संस्करणम् : वि.सं. २०६८ ई०सं० २०१२ प्रतयः : ५०० मुद्रणम् : आ. श्रीविजयशुभङ्करसूरिः : मुनिधर्मकीर्तिविजयः : कलिकालसर्वज्ञ श्रीहेमचन्द्राचार्यनवमजन्मशताब्दीस्मृति - शिक्षणसंस्कारनिधिः - अमदावाद रु.१२५-०० : २४ + २६४ = २८८ : १ श्रीविजयनेमिसूरीश्वरजी जैन स्वाध्याय मन्दिर १२, भगतबाग, आणन्दजी कल्याणजीनी पेढी समीपे, नवा शारदामन्दिर रोड, पालडी, अमदावाद ३८०००७. फोन : २६६२२४६५ दूरभाष : ०९८०८६३७७१४ २ सरस्वती पुस्तक भण्डार ११२, हाथीखाना, रतनपोल, अमदावाद- ३८०००१. फोन : २५३५६६९२ : किरीट ग्राफीक्स ४१६, वृन्दावन शोपींग सेन्टर, रतनपोळ, अमदावाद. दूरभाष : ०९८९८४९००९१ 3 समर्पणम् बालानामिव माता च सरितामिव सागरः | दुर्बलानामनाथानां कृते चैकाश्रयास्पद ! ॥ १ ॥ निगूढमन्त्र-तन्त्रज्ञ ! ज्योतिर्विज्ञानकोविद । मुनिसंमेलनस्तम्भ ! शासनोद्योततत्पर ! ॥ २ ॥ प्रबलसत्त्वसंपन्न ! शिष्योत्थाने कृतोद्यम ! । लब्धनन्दनसूर्याशी ! प्रवचनकलाधर ! ॥ ३ ॥ शुद्धचारित्रसंनिष्ठ ! सर्वसूरिशिरोमणे ! । तथा वात्सल्यपाथोधे ! निर्मलब्रह्मपालक ! ॥ ४ ॥ सूर्यसदृशतेजस्विन् ! मृगेशोपमनिर्भय ! । चन्द्रसंकाशसंदीप्त ! रत्नाकरगभीर ! च ॥ ५ ॥ सदाग्रह्मपि सत्ये हि सदा नियग्रहिन् ! मुदा । स्व-परमोहदुर्भेद-ग्रन्थिविच्छेदकृत् ! खलु ॥ ६ ॥ नेमि विज्ञान- कस्तूर- यशोभद्र- शुभङ्कराः । सूरीशा गुरवो यस्य प्रबलमहिमान्चिताः ॥ ७ ॥ पठन-पाठनप्राण ! सेवातत्पर ! साधुराट् !। औदार्यादिगुणोपेत ! सूर्योदयगुरो ! अहो ॥ ८ ॥ ज्ञानादिकं मयाऽवाप्तं प्रभावेण प्रभो ! तव । सर्व पुण्यस्मृतौ तत्ते त्वदीयं तुभ्यमर्पये ॥ ९ ॥ - धर्मकीर्तिविजयःPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 ... 147