Book Title: Trishashti Shakala Purush Charitam Part 5
Author(s): Hemchandracharya, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 369
________________ त्रिषष्टिशलाकापुरुषचरिते ॥३२३॥ अष्टमं पर्व नवमः सर्गः श्रीअरिष्टनेमिजिनचरितम् । अनन्तकायाः सूत्रोक्ता अपरेऽपि कृपापरैः । मिथ्यादृशामविज्ञाता वर्जनीयाः प्रयत्नतः ।। ३४५ ।। स्वयं परेण वा ज्ञातं फलमद्याद्विशारदः । निषिद्धे विषफले वा मा भूदस्य प्रवर्तनम् ॥३४६ ।। अन्नं प्रेतपिशाचायैः सञ्चरद्भिर्निरङ्कशैः । उच्छिष्टं क्रियते यत्र तत्र नाद्यादिनात्यये ।।३४७ ।। घोरान्धकाररुद्धाक्षैः पतन्तो यत्र जन्तवः । नैव भोज्ये निरीक्ष्यन्ते तत्र भुञ्जीत को निशि ॥ ३४८ ।। मेधां पिपीलिका हन्ति यूका कुर्याज्जलोदरम् । कुरुते मक्षिका वान्ति कुष्टरोगं च कोलिकः ।। ३४९ ।। कंटको दारुखंडं च वितनोति गलव्यथाम् । व्यञ्जनान्तर्निपतितस्तालु विध्यति वृश्चिकः ॥३५० ।। विलग्नश्च गले वालः स्वरभंगाय जायते । इत्यादयो दृष्टदोषाः सर्वेषां निशि भोजने ।। ३५१ ।। नाप्रेक्ष्य सूक्ष्मजन्तूनि निश्यद्यात्प्रासुकान्यपि । अवश्य जन्तुसंपातः संभवेदशने तदा ।। ३५२ ।। संसजज्जीवसंघातं भुजाना निशि भोजनम् । राक्षसेभ्यो विशिष्यन्ते मूढात्मानः कथं न ते ॥३५३ ॥ वासरे च रजन्यां च यः खादन्नेव तिष्ठति । श्रृंगपुच्छपरिभ्रष्टः स्पष्टं स पशुरेव हि ।।३५४ ।। अहो मुखेऽवसानेऽपि यो द्वे द्वे घटिके त्यजन् । निशाभोजनदोषज्ञोऽश्नात्यसौ पुण्यभाजनम् ।।३५५ ॥ अकृत्वा नियमं दोषाभोजनादिनभोज्यपि । फलं भजेन्न निर्व्याजं न वृद्धिर्भाषितं विना ॥३५६ ।। ये वासरं परित्यज्य रजन्यामेव भुञ्जते । ते परित्यज्य माणिक्यं काचमाददते जडाः ।। ३५७ ॥ उलूककाकमार्जारगृध्रशंबरशूकराः । अहिवृश्चिकगोधाश्च जायन्ते रात्रिभोजनात् ॥३५८ ॥ १ मच्छः । श्रीनेमिनाथदेशना। ॥३२३ ।।

Loading...

Page Navigation
1 ... 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420