Book Title: Theories Of Parinama
Author(s): Indukala H Jhaveri
Publisher: Gujarat University

Previous | Next

Page 150
________________ 136 The Samkhya-Yoga and the Jain Theories of Pariņāma While explaining the sutra tadbhavaḥ pariņāmaḥ' Pujyapāda states that the nature by which substances transform themselves is Parināma." Akalamka does not add anything to the above explanation. Vidyananda elaborates the statement of Pujyapada by saying that 'Tadbhāva' is the way in which substances like the soul etc. exist in their particular states. This is Pariņāma, their nature, which is experienced by us as existing in the present." Siddhasena attempts a further explanation of the same by pointing out that Parināma is to be understood as 'सामान्यरूप ' because it involves the persistent aspect also ( ध्रुवांश) and not mere change exclusively, and by illustrating Pariņāmanityata through its application to the different Dravyas. This question of application will be treated in the next section. Pūjyapāda in his comment on the sūtra 'उत्पादव्ययध्रौव्ययुक्तं सत्' explains the three terms utpada, vyaya and dhrauvya, according to Jain philosophy, in the following way. 'एवमन्वय्यंशो नित्यत्वेन लक्षितो द्रव्यनयस्वभावः । पर्यायनयस्वभावी स्थित्यंशप्रतिबद्ध | स्थितिरपि पर्यायप्रतिबद्धा, सर्वदा संसर्गरूपत्वाद् वस्तुनः, एकमेकाधिकरणावुत्पादविनाशौ जैन एवं शासने साङ्गत्यमनुभवतोऽन्यत्र तु व्यधिकरणावेवोत्पादविनाशौ नियतो वेति ।' p. 391, 392 (V, 30) 5 धर्मादीनि द्रव्याणि येनात्मना भवन्ति तद्भावः तत्त्वं परिणाम इति व्याख्यायते । 6 जीवादीनां द्रव्याणां तेन प्रतिनियतेन रूपेण भवनं तद्भावः तेषां द्रव्याणां स्वभावो वर्तमानकालतयानुभूयमानस्तद्भावः परिणामः प्रतिपत्तव्यः । 7 ... तस्येति द्रव्यषट्कस्याभिसम्बन्धः, तदेव हि धर्मादिद्रव्यं तेन तेनाकारेण भवति, गतिस्थित्यवगाहरूपत्वात्, अनुवर्तते हि सर्वत्र गत्यादिषु धर्मादिद्रव्यं स्वरूपमजहत् धर्मो हि गन्तुर्गत्युपग्रहाकारेण परिणमते स्वरूपापरित्यागेन, स्थित्युपग्रहाकारेण स्थातुरधर्मः, व्योमाऽप्यवगाढुरवगाहदा यित्वेनोपजायते, पुद्गला: शरीरशब्दादिरूपेण, आत्मा ज्ञानदर्शनोपयोगवृत्त्या नारकादिभावेन च, कालोऽपि वर्तनादिप्रपञ्चेन परिणमते । ...... ******

Loading...

Page Navigation
1 ... 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208