Book Title: Theories Of Parinama
Author(s): Indukala H Jhaveri
Publisher: Gujarat University

Previous | Next

Page 165
________________ Parināma in Tarka-Period 151 Siddhasena, the commentator of the Tsu. and its bhasya,36 and Yaśovijayaji3G also discuss in detail the above subdivisions of Prayoga and Visrasā. The gist of their discussion is essentially the same, and so we do not repeat it here. Pūjyapāda, Akalamka and Vidyānanda do not allude to the above mentioned divisions of Prayoga and Visrasā, but explain them in general. Pūjyapāda mentions Prayoga and Visrasā, as two kinds of Parispandātmikā kriyā. The movement of cart, etc. and that of clouds etc. are given as illustrations of the two kinds of kriyā37 respectively. He does not explain Prayoga and Visrasā प्रतीतेः । ...... तत्र प्रयोगेण यो जनित उत्पादः मूर्तिमद्रव्यारब्धावयवकृतत्वात् स समूदायवादः, तथाभूताऽऽरब्धस्य समुदायात्मकत्वात् । तत एवासावपरिशुद्धः, सावयवात्मकस्य तच्छब्दवाच्यत्वेन अभिप्रेतत्वात् ॥ English translation by A. S. Gopani, f. 143-146 स्वाभाविकश्व द्विविध उत्पादः - एकः समुदायकृतः प्राक्प्रतिपादितावयवारब्धो घटादिवत् । अपरश्चै कत्विकोऽनुत्पादिताऽमूर्तिमद्रव्यावयवारब्ध आकाशादिवत् । आकाशादीनां च त्रयाणां द्रव्याणामवगाहकादिघटादिपरद्रव्यनिमित्तोऽवगाहनादिक्रियोत्पादोऽनियमाद् अनेकान्ताद् भवेत् अवगाहक-गन्त-स्थातृ द्रव्यसन्निधानतोऽम्बर-धर्मा-धर्मेष्ववगाहन-गति-स्थितिक्रियोत्पत्तिनिमित्तभावोत्पत्तिरित्यमिप्रायः । विगमस्यापि एप द्विरूपो भेदः - स्वाभाविक: प्रयोगजनितश्चेति...... । तत्र समुदायजनिते यो विनाशः स उभयगामि द्विविधा - एकसमुदयविभागमात्रप्रकारो विनाशः यथा पटादेः कार्यस्य तत्कारणपृथक्करणे तन्तुविभागमात्रम्, द्वितियप्रकारस्त्वर्थान्तरभाषगमनं विनाश: यथा मत्पिण्डस्य घटान्तरभावनोत्पादो विनाशः । .. Sanmati, Vol. V. p. 641, 643 35_p. 383, 384; 385 36 Syadavadakalpalata a Commentary on SVS. VII 7 by Yasovijaya, p. 219, 220, 221. cf. also 'Dravya-Guna-Paryaya Rasa', p. 97, 98, 99 37. 'क्रिया परिस्पद्वात्मिका। साद्विविधा प्रायोगिकवैससिकभेदात् । तत्र प्रायोगिकी शकटादीनां वैनसिकी मेघादीनाम् । Ssi on Tsu V 22

Loading...

Page Navigation
1 ... 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208