Book Title: Tattvamrut Chetodutam Jambudwip Samas
Author(s): Jinshasan Aradhak Trust
Publisher: Jinshasan Aradhak Trust

View full book text
Previous | Next

Page 163
________________ [...] पाविहिसि वा न वा? तं, को जाणइ ? जेण सो अइदुलंभो। इअ नाउं सिवपयसा-हणेण रे ! होसु कयकिच्चो ॥२४॥ (युग्मम्) जइ अञ्जवि जीव! तुमं, न होसि निअकजसाहगो मूढ ! । किं जिणधम्माओ वि हु, अन्भहिआ कावि सामग्गी ॥२५॥ जा लद्धी इह बोही, तं हारिसि हा ! पमायमयमत्तो । पाविहिसि पाव ! पुरओ, पुणो वि तं केण मूलेण? ॥२६॥ अन्नं च किं पडिक्खसि ?, का ऊणा तुज्झ इत्थ सामग्गी? । जं इहभवाउ पुरओ, भाविभवेसुं समुजमिसि ? ॥२७ ।। इह पत्तो वि सुधम्मो, तं कूडालंबणेण हारिहिसि । भाविभवेसु धम्मे, संदेहो तं समीहेसि ॥ २८ ॥ ता धिद्धी मइनाणे, ता वजं पडउ पोरिसे तुज्झ । . डज्झउ विवेगसारो, गुणभंडारो महासारो ॥ २९ ॥ जं निकले वि तुमं, गयलीलं कुणसि आलविसारेसि ।। अन्नं न कजसजो-सि पाव ! सुकुमारदेहो सि ॥३० ।। अन्नं च सुणसु रे जिअ !, कलिकालालंबणं न पित्तवं । जं कलिकाला नटुं, कटुं न हु चेव जिणधम्मो ॥ ३१ ॥ समसत्तुमित्तचित्तो, निचं अवगणियमाणअवमाणो। मज्झत्थभावजुत्तो, सिद्धंतपवित्तचित्तंतो ॥ ३२ ॥ सज्झाणझाणनिरओ, निचं सुसमाहिसंठिओ जीव ! । जइ चिट्ठसि ता इहयं, पि निव्वुई किं च परलोए ३३ ।युग्मम् । .

Loading...

Page Navigation
1 ... 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184