Book Title: Syadvada Manjari
Author(s): Jagdishchandra Jain
Publisher: Paramshrut Prabhavak Mandal

View full book text
Previous | Next

Page 425
________________ स्याद्वादमंजरीके न्याय (५) न्याय प्लोक १६ १४० १२५, १९० १४, १९ १७८ २०३ २४१ १ अदित्सोर्वणिजः प्रतिदिनं पत्रलिखितश्वस्तनदिनभणनन्यायः । २ अन्धगजन्यायः। ३ अर्घजरतीयन्यायः। ४ इतो व्याघ्र इतस्तटी। ५ इत्यादि बहुवचनान्ता गणस्य संसूचका भवन्ति । ६ उत्सर्गापवादयोरपवादो विधिर्वलीयान् । ७ उपचारस्तत्त्वचिन्तायामनुपयोगी ८ गजनिमोलिकान्यायः । ९ घटकुट्यां प्रभातम् । १० घण्टालालान्यायः । ११ डमरुकमणिन्यायः । १२ तटादशिशकुन्तपोतन्यायः । १३ तुल्यबलयोविरोधः। १४ न हि दृष्टेऽनुपपन्नं नाम । १५ स्तेनभीतस्य स्तेनान्तरशरणस्वीकरणान्त । १६ सर्व हि वाक्यं सावधारणं । १७ सर्वे गत्यर्था ज्ञानार्थाः।। १८ साधनं हि सर्वत्र व्याप्ती प्रमाणेन सिद्धायां साध्यं गमयेत् । १९ सापेक्षमसमर्थम् । २० सुन्दोपगुन्दन्यायः। १९३ १०१ १८४ am o owar or r r २३५

Loading...

Page Navigation
1 ... 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454