SearchBrowseAboutContactDonate
Page Preview
Page 425
Loading...
Download File
Download File
Page Text
________________ स्याद्वादमंजरीके न्याय (५) न्याय प्लोक १६ १४० १२५, १९० १४, १९ १७८ २०३ २४१ १ अदित्सोर्वणिजः प्रतिदिनं पत्रलिखितश्वस्तनदिनभणनन्यायः । २ अन्धगजन्यायः। ३ अर्घजरतीयन्यायः। ४ इतो व्याघ्र इतस्तटी। ५ इत्यादि बहुवचनान्ता गणस्य संसूचका भवन्ति । ६ उत्सर्गापवादयोरपवादो विधिर्वलीयान् । ७ उपचारस्तत्त्वचिन्तायामनुपयोगी ८ गजनिमोलिकान्यायः । ९ घटकुट्यां प्रभातम् । १० घण्टालालान्यायः । ११ डमरुकमणिन्यायः । १२ तटादशिशकुन्तपोतन्यायः । १३ तुल्यबलयोविरोधः। १४ न हि दृष्टेऽनुपपन्नं नाम । १५ स्तेनभीतस्य स्तेनान्तरशरणस्वीकरणान्त । १६ सर्व हि वाक्यं सावधारणं । १७ सर्वे गत्यर्था ज्ञानार्थाः।। १८ साधनं हि सर्वत्र व्याप्ती प्रमाणेन सिद्धायां साध्यं गमयेत् । १९ सापेक्षमसमर्थम् । २० सुन्दोपगुन्दन्यायः। १९३ १०१ १८४ am o owar or r r २३५
SR No.009653
Book TitleSyadvada Manjari
Original Sutra AuthorN/A
AuthorJagdishchandra Jain
PublisherParamshrut Prabhavak Mandal
Publication Year1970
Total Pages454
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size193 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy