Book Title: Syadvada Manjari
Author(s): Jagdishchandra Jain
Publisher: Paramshrut Prabhavak Mandal

View full book text
Previous | Next

Page 437
________________ श्लोक अयोगव्यवच्छेदिकाके श्लोकोंकी सची (८) श्लोक प्रागेव देवांतरसंश्रितानि प्रादेशिकेभ्यः परशासनेभ्यः श्र अगम्यमध्यात्मविदामवाच्यं अनाद्यविद्योपनिषन्निषणः अनाप्तजाड्यादिवितिमितित्व अपक्षपातेन परीक्षमाणा इ इदं श्रद्धामात्र इमां समक्षं प्रतिपक्षसाक्षिणां क क्व सिद्धसेनस्तुतयो महार्था क्षिप्येत वान्यैः सदृशीक्रियेत ज जगत्यनुष्यानबलेन शाश्वत् जगन्ति भिन्दन्तु सृजन्तु वा पुनः जिनेन्द्र यानेव विबाधसे स्म त तद्द : षमाका लखलायितं वा तमः स्पृशामप्रतिभासभाजं द देहाद्ययोगेन सदाशिवत्वं न श्रद्धयैव त्वयि पक्षपातो परः सहस्राः शरदस्तपांसि न प श्लोक नं० १ २३ १५ २२ ३२ २८ ३ १२ १६ ४ १३ यदीयसम्यक्त्वबलात् प्रतीमो व वपुश्च पर्यं कशयं श्लथं च ६ विमुक्तवैरव्यसनानुंबधाः ३० १७ २९ मदेन मानेन मनोभवेन 2 म य यत्र तत्र समये यथा तथा यथास्थितं वस्तु दिशन्नधीश यदार्जवा दुक्तमयुक्तमन्यैः हितोपदेशात्सकलज्ञक्लृप्तेः १४ हिंसाद्यसत्कर्मपथोपदेशात् श शरण्य पुण्ये तव शासनस्य स सुनिश्चितं मत्सरिणो जनस्य स्तुतावशक्तिस्तव योगिनां न कि स्वकण्ठपीठे कठिनं कुठारं स्वयं कुमार्ग लपतां नु नाम ह श्लोक नं० १८ ८ २५ ३१ ५ १६ २१ २० २४ २७ २ २६ ७ ११ १०

Loading...

Page Navigation
1 ... 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454