Book Title: Swadhyay 1998 Vol 35 Ank 01 02
Author(s): Rajendra I Nanavati
Publisher: Prachyavidya Mandir Maharaja Sayajirao Vishvavidyalay

View full book text
Previous | Next

Page 112
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ૧૦૮ જેતા પ્રજાપતિ ज्ञानकर्मसमुच्चयवादस्तु 'तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसा नाशकेनेति' (बृह, उप. ४.४.२२.) श्रुतिविरोधान्नादरणीयः । तथा श्रुत्या ज्ञानजनकत्वेन तदिच्छाजनकत्वेन वा कर्मणां प्रतिपादनात् । कर्मणां ज्ञानत्वजनकत्वं त्वन्तःकरणशुद्धिद्वारेति वेदान्तशास्त्रे वाचस्पत्यादौ महानुद्घोषः । इह तु ग्रन्थगौरवभिया मया तन्न प्रपञ्चितमिति ।। न शुद्धबुद्धिर्नच चित्तशुद्धि ने शास्वसिद्धांतमितज्ञतापि । आ(अ)स्मादृशः स्वल्पविलोलजल्प स्तथापि धीरैः कृपया न हेयः ।। इति श्रीरघुदेवकृतो मुक्तिवादः समाप्तः । गुर्जरोपनामकश्रीधरस्यायं लेखः । । समाप्तोऽयं ग्रन्थः । For Private and Personal Use Only

Loading...

Page Navigation
1 ... 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131