________________
सुत्तागये
[भायारे५४ परियावसहेसु वा अभिक्खणं अभिक्खणं साहम्मिएहिं ओवयमाणेहिं णो ओवएज्जा
॥ ६६८ ॥ से आगंतारेसु वा जाव परियावसहेसु वा, जे भयंतारो उड्डुवद्धियं वासा__वासियं वा कप्पं उवातिणित्ता तत्थेव भुजो भुज्जो संवसंति, अयमाउसो कालाइकंतकिरिया भवइ ।। ६६९ ॥ से आगंतारेसु वा जाव परियावसहेसु वा, जे भयंतारो उडुवद्धियं वा, वासावासियं वा, कप्पं उवातिणावित्ता तं दुगुणा दुगुणेण अपरिहरित्ता तत्थेव भुजो भुजो संवसंति, अयमाउसो इत्तरा उवठ्ठाणकिरिया यावि भवइ ॥६७०॥ इह खलु पाईणं वा पडीगं वा दाहीणं वा उदीणं वा संतेगइया सहा भवंति तंजहा गाहावइ वा जाव कम्मकरीओ वा तेसि च णं आयारगोयरे णो सुणिसंते भवइ तं सदहमाणेहि, तं पत्तियमाणेहि, तं रोयमाणेहिं वहवे समणमाहणअतिहिकिवणवणीमए समुद्दिस्स तत्थ तत्थ अगारीहिं अगाराइं चेतिआई भवंति, तंजहाआएसणाणि वा आयतणाणि वा देवकुलाणि वा सहाओ वा पवाणि वा पणियगिहाणि वा पणियसालाओ वा जाणगिहाणि वा जाणसालाओ वा सुहाकम्मंताणि वा ब्भकम्मंताणि वा वद्धकम्मंताणि वा, वकयकम्मंताणि वा, वणकम्मंताणि वा इंगालकम्मंताणि वा कछुकम्मंताणि वा सुसाणकम्मंताणि वा संति कम्मंताणि वा सुण्णागारकम्मंताणि वा गिरिकम्मंताणि वा कंदराकम्मंताणि वा सेलोवठ्ठाणकम्मंताणि वा भवणगिहाणि वा जे भयंतारो तहप्पगाराइं आएसणाणि वा जाव भवणगिहाणि वा तेहिं ओवयमाणेहिं ओवयंति, अयमाउसो अभिकंतकिरिया या वि भवइ ॥६७१॥ इह खलु पाईणं वा पडीणं वा दाहिणं वा उदीणं वा संतेगइया सड्ढा भवंति जाव तं रोयमाणेहिं बहवे समण जाव वणीमए समुद्दिस्स, तत्य २ अगारीहिं अगाराई चेतिआई भवंति, तंजहा-आएसणाणि वा जाव भवणगिहाणि वा जे भयंतारो तहप्पगाराई आएसणाणि वा जाव भवणगिहाणि वा तेहिं अणोवयमाणेहि ओवयति अयमाउसो ! अणभिकंतकिरिया या वि भवति ॥६७२॥ इह खलु पाईणं वा पढीगं वा दाहिणं वा उदीणं वा संतेगइआ सट्टा भवंति, तंजहा-गाहावइ वा जाव कम्मकरी वा, तेसिं च णं एवं वुत्तपुव्वं भवइ, “जे इमे भवंति समणा भगवंता सीलमंता जाव उवरया मेहुणधम्माओ, णो खलु एएसिं भयंताराणं कप्पइ आहाकम्मिए उवस्सए वत्थए, से जाणि इमाणि अम्हं अप्पणो सअठाए चेतिताई भवंति, तंजहा आएसणाणि वा, जाव भवणगिहाणि वा, सव्वाणि ताण समणाणं णिसिरामो अवियाई वयं पच्छा अप्पणो सअठाए चेतिस्सामो तंजहाआएसणाणि वा जाव भवणगिहाणि वा, एयप्पगारं णिग्घोसं सोचा णिसम्म ज भयंतारो तहप्पगाराइं आएसणाणि वा जाव भवणगिहाणि वा उवागच्छंति उचा