Book Title: Sutrarth Muktavali
Author(s): Labdhisuri
Publisher: Labdhisuri Jain Granthmala

View full book text
Previous | Next

Page 8
________________ सूत्रार्थमुक्तावल्या विषयानुक्रमणिका । س سع ه ३ २० ه ه ه ه م م م م م م विषयाः पृ. पं. विषयाः अनुयोगद्वारमुक्कासरिकायाम् । तस्य भेदद्वयप्रदर्शनम् मङ्गलाचरणम् ३६ इतरोपक्रमभेदाः एतद्वन्थावतरणम् ३ १४ तनिदर्शनम् पञ्चज्ञानवर्णनम् आवश्यके नामावश्यकसमन्वयविधामम् .... तथ्याख्यानम् स्थापनोपक्रमप्रदर्शनम् सूत्रेणानुबन्धचतुष्टयसूचनवर्णनम् द्रव्योपक्रमभेदाः उद्देशादयः श्रुतस्यैवेत्यभिधानम् | आगमतो दुग्योपक्रमसमर्थनम् मत्यादीनामुद्देशाद्यभावे हेत्वभिधानम् नोभागमतो द्रव्योपक्रमभेदाः मत्यादेर्लोकोपकारित्वमुपचारत अतीतचेतनशरीरस्य तत्समर्थनम् । ८ २१ इति व्यावर्णनम् २८ आगामिचेतनाशरीरस्य तदुपदर्शनम् . व्याख्यालक्षणानुयोगस्य मतिज्ञानादौ उभयव्यतिरिक्तद्रव्योपक्रमभेदाः . सम्भवशङ्कानिराकरणम् । क्षेत्रोपक्रमस्वरूपम् मतिज्ञानादीनामुद्देशानपेक्षस्ववर्णनम् कालोपक्रमस्वरूपम् उद्देशादयो यावच्छ्रतस्येति कथनम् सभेदं भावोपक्रमवर्णनम् साकल्यप्रकटनम् शास्त्रीयोपक्रमभेदवर्णनम् द्वादशद्वारगर्भानुयोगस्वरूपवर्णनम् भेदानां स्वरूपवर्णनम् अनुयोगशब्दव्याख्या आनुपूर्वीदशभेदप्रदर्शनम् सूत्रस्थाणुस्वसमर्थनम् दशविधनामभेदाः सूत्रस्य पश्चादावित्ववर्णनम् एकादिनामप्रकारवर्णनम् चतुहरिघटितानुयोगलक्षणसूत्राभिधाने निमित्तप्रदर्शनम् एकनामस्वरूपम् अत्रार्थतः कतिचनद्वारसङ्ग्रहप्रकटनम् द्विनामस्वरूपम् विधिद्वारघटितं सूत्रम् । त्रिनामस्वरूपम् अनुयोगविधानवर्णनम् नाम्नश्चातुर्विध्यवर्णनम् समथैविनेयस्य निवारं मन्दमतेस्तु सलवार नाम्नः पञ्च भेदाः मनुयोगेऽपि न गुरो रागद्वेषाविति व्यावर्णनम् ६ ६ नाम्नः षड् भेदाः प्रवृत्तिद्वारसूचनं तत्र भङ्गचतुष्पाऽभिधानम् ६ १४ सानिपातिकोपक्रमभेदाः अनुयोगयोग्यपरिषद्वर्णनम् | नाम्नः सप्तविधस्वप्रदर्शनम् परिषत्रैविध्यवर्णनम् तस्यैवाष्टविधरवनिरूपणम् दुर्विदग्धपरिषदाऽयोग्यत्ववर्णनम् तस्यैव नवविधत्वख्यापनम् इवरयोर्योग्यताप्रकाशनम् . --~-- तस्यैव च दशविधत्वाभिधानम् असुयोगकर्तृगुणाभिधानम् दशान्तर्गतसंयोगनामभेदाः १३. ४ अनुयोगस्य निक्षेपविधानम् प्रमाणनामभेदाः सतविधानुयोगनिक्षेपस्वरूपप्रकाशनम् भावप्रमाणनामभेदवर्णनम् १३. १५ उपक्रमलक्षणम् १८ शास्त्रीयोपक्रमान्तर्गतप्रमाणभेदाः १३ २१ वखावश्यके समन्वयनम् . २१ व्यक्षेत्रकालप्रमाणानां मेदप्रदर्शनम् १३.२६ सू.मु.अ.१ م م م م م

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 340