Book Title: Sutrarth Muktavali
Author(s): Labdhisuri
Publisher: Labdhisuri Jain Granthmala
View full book text
________________
१
२३
box
७७ . Mर
विषयानुक्रमणिका। विषयाः
पृ. पं. विषयाः तस्य वसत्यादिविधानवर्णनम्
७४ २० अयोग्योपाश्रयनिरूपणम् षण्मासं लाटदेशविहरणाभिधानम्
| दुष्टप्रतिश्रयनिवासे दोषाः तस्याहारादिकरणनियमस्य प्रकाशनम्
| अधिकरणादिदोषा)पाश्रयत्यागः पूर्वोकार्थावशेषाभिधाय्यग्रश्रुतस्कन्धारम्भः
अकल्प्यनवविधवसत्यभिधानम् भग्रनिक्षेपनिरूपणम्
७५ २६ नवविधा वसतयः पञ्चचूडान्तर्गतपिण्डैषणाया अभिधानम्
१२ चरकादिभिर्वासे विधिः आहारग्रहणनिमित्ताभिधानम्
१३ | गृहाधिपानुज्ञप्तकालं यावद्वासनियमः उत्सर्गतो ग्रहणायोग्याहारवर्णनम्
१५ गृहस्थचर्यासम्बद्धवसतिपरित्यागः अपवादे तनियमप्रदर्शनम्
| फलकादिसंस्तारकनियमाः अगारिगृहप्रदेशे नियमविशेषवर्णनम् ७६ २२ | उद्दिष्टादिचतुर्विधाभिग्रहप्रकटनम् अन्यतीर्थिकादिभिः प्रवेशे दोषप्रदर्शनम्
२५ | अनाकुलग्रामवासकथनम् विचारभूम्यादावपि नियमविशेषातिदेशनम् ७६ ३१ | भावविषयेर्याभेदी अविशुद्धकोव्यभिधानम्
७७ २ | आलम्बनकालमार्गयतनाभेदेन गमनवर्णनम् ग्राह्याहारप्रकाशनम्
९ वर्षाकालविधानयोग्यग्रामवर्णनम् भाहारग्रहणायोग्यक्षेत्राथभिधानम् ७७ २२ कार्तिकचातुर्मासिकेऽतिक्रान्ते स्थितिनियमः पुरपचारसंखडिविशेषाभिधानम्
७७ २९ नौसन्तरणानियमः संखडिगतस्य दोषाविष्करणम्
नौव्यापारकरणनिषेधः गच्छनिर्गतानां गमननियमाभिधानम् ७८ १२
| उदके प्लवमानस्य विधिः जिनकल्पिकद्वैविध्यम्
७८ १४ | उदकादुत्तीर्णस्य नियमः अच्छिद्रपाणेरुपकरणनियमकथनम्
गमननियमाभिधानम् छिद्रपाणेस्तनियमप्रकटनम्
७८ १७
अपरकृतगवादिप्रश्नविशेषे नियमकथनम् तत्र सामाचारीविशेषाख्यानम्
७८ २०
अन्तराले दर्पितवृषभायागमने गच्छनिर्गतस्य भिक्षाविषये नियमनिरूपणम्
७८ २५
विधिः गृहिणि गोदोहादौ क्रियमाणे सति भिक्षोर्निय. भाषानियमनिरूपणम् मवर्णनम्
सोदाहरणं षोडशविधवचननिरूपणम् मातृस्थानप्राप्तिकारणप्रदर्शनम्
वस्यैषणाधिकारः पिहितद्वारे नियमविशेषः
७९ ११
वस्त्रानिक्षेपः स्थानविशेषेषु स्थितिलिवेधनम्
७९ २२
द्रव्यवस्नेणात्र विचार इत्यभिधानम् उदकादिसंशष्टाचाहारग्रहणनिषेधनम्
| निषेध्यवस्त्रकथनम् । मालाऽऽहृतादिनिषेधनम्
तद्रहणनियमाभिधानम् पानकविषये नियमविधानम्
८.१६ | धावन नियमजरुपनम् कन्दसर्षपादेरग्रहणनियमनम्
८. ३. पात्रैषणावर्णनम् पुनःपाकाभिसन्धावग्राह्यताऽभिधानम्
तनावग्रहकथनम् संस्तुतावासपरित्यागाभिधानम्
८१ १३ भवग्रह निक्षेपः । परिमपनाऽऽपृच्छय कार्येत्यभिधानम् ।
ग्रहणभावावग्रहस्थसाधोवृत्तिवर्णनम् संस्तुतविषये नियमः
प्रतिमाभिरवग्रहं गृहीयादित्यभिधानम् ग्लानाथ दत्ताहारविषये नियमः
११ कायोत्सर्गादिविधानयोग्यस्थानप्रकटनम् बोरवप्रतिश्रयाभिधानम्
८२ २३ तत्र चतुर्विधप्रतिमानिरूपणम्
८६ २४
اس
ة
م
.
م
ه
.
५७
८९
२९
९०
WWW.
or

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 340