Book Title: Sutrarth Muktavali
Author(s): Labdhisuri
Publisher: Labdhisuri Jain Granthmala

View full book text
Previous | Next

Page 17
________________ सूत्रार्थमुक्तावल्या! विषयाः पृ. पं.| विषयाः सर्वज्ञाभावसाधकप्रमाणाभावंसमर्थनम् १२१ १९ | अनवस्थाप्रदर्शनेनेश्वरकर्तृतानिरासः १३२ . वैनयिकमतसमर्थनम् १२२ २ आस्माद्वैतपक्षप्रतिक्षेपणम् १३२ १५ तन्मतविध्वंसनम् १२२ ५ नियतिवादारम्भणम् १३२ २२ अक्रियावादिमतानुवादः १२२ ११ तदभावतस्तनिराकरणम् तन्मतदूरीकरणम् १२२ २० कामभोगेष्वसक्तताफलसंसूचनम्। सर्वशून्यता प्रमाणाभाववर्णनम् १२२ २८ विदितवेद्यस्य कर्त्तव्यतानिरूपणम् १३३ २५ श्रुतं व्यभिचरतीति पूर्वपक्षः १२३ १३ मिताहारभोकृत्वविधानम् वनिराकरणम् १२३ २० त्रयोदशकर्मस्थानवर्णनम् शानक्रियाभ्यां मोक्ष इति वर्णनम् १२३ २९ धर्माधर्मस्थानद्वयप्रदर्शनम् १३४ २० अयमेव सर्वज्ञोपदेश इति वर्णनम् अधर्मस्थानगतानां त्रयोदशकर्मस्थानवर्णनम् १३४ २२ भुतचारित्रिणोऽपि केचिद्विपरीतं प्ररूपयन्तीति आद्यपञ्चकस्य दण्डसमादानसंज्ञाकरणम् १३५ १ वर्णनम् १२४ -१९ मृषावादादिकर्मस्थानस्वरूपाभिधानम् १३५ । मदस्थानानि वानीत्यभिधानम् १२५ आधद्वादशक्रियास्थानानि संसारकारणानीति यथाहं धर्मदेशना कार्येत्यभिधानम् १२५ १९ कथनम् १३६ २ गुरुकुलवासकथनम् १२५ २८ ईर्यापथिकक्रियावर्णनम् १३६ ४ खच्छन्दवासे बहुदोषवर्णनम् .. १२६ २ तत्कृतकर्मबंधस्थित्यादिकथनम् । गुरुकुलवासस्य फलान्तरवर्णनम् . १२६ १९ चतुर्दशासदनुष्ठाननिरूपणम् १३६ २० प्रमादस्खलितो दास्याप्युक्तोन क्रोधभागिति अनुगामुकादितनेदनिरूपणम् १२६ २० उमविहारिताकथनम् १३. १३ गुडकुलदासिनः शास्त्रवेत्तुत्वं फल मिति वर्णनं १२७ १ एकचर्याव्यावर्णनम् विभज्यवादिताकथनम् ६२७ २१ स्थूलपरिग्रहनिवृत्तानां मिश्रतावर्णनम् भाषाविधिज्ञताऽभिधानम् १२७ २४ श्रमणोपासकताकथनम् घातिकर्मक्षयकारित्वाभिधानम् १२८ ७ प्रावादुकानां हिंसकत्ववर्णनम् सत्यधर्मप्रणेतृत्वब्यावर्णनम् १२८ १५ प्रावादुका नानामतय इति कथनम् १३८ ११ परिनिष्ठितार्थताप्रकाशनम् १२८ २९ यत्र हिंसापूर्णता तत्रैव धर्म इति निरूपणम् १३८ १४ सीसजापरित्यागफलप्रकटनम् १२९ ३ चतुर्विधवनस्पतेराहारवणेनम् १३८ २४ तीर्थकृयोऽन्येऽपि धर्मिणो निष्ठितार्था पृथ्वीकायादयः स्वाधाराणां शरीरमिति जल्पनं १३१ . __ भवन्तीत्याख्यानम् १२९ १० गर्भव्युत्क्रान्तमनुजानामाहारः स एव ब्राह्मण इत्यभिधानम् १२९ २१ | कर्मबन्धकोऽप्रत्याख्यातपापकर्मेति कथनम् १३९ ३१ स एव श्रमण इत्याख्यानम् १२९ २८ अव्यक्तविज्ञानस्यापि कर्मबन्धप्रकाशनम् १४० ५ स एव भिक्षुरिति वर्णनम् १२९ २९ | संज्ञित्वासंज्ञिरवे न नियते इति समर्थनम् १४० स एव निर्ग्रन्थ इत्यभिधानम् १३० ६ अनाचारस्वरूपम् १४१ १२ शरीरभेदेन जीवाभावपूर्वपक्षः १३० १४ द्रव्यस्थानाधनन्ततानिरूपणम् १४१ २० आत्माभाववादप्रत्याख्यानम् १३० २६ अध्यवसायात कर्मबन्ध इत्याख्यानम् १४२ ११ भूतात्मक एव लोक इति पूर्वपक्षारचनम् १३. ६ | आहारविषयाचारानाचारौ १४२ २१ तचिराकरणम् १३. १७ | सर्वत्रस्याद्वाद एवाचार इत्याख्यानम् १५३ ४ ईबरकर्तृतावादनिरूपणम् १३. २७ लोकजीवधर्माधर्मादीनामनेकान्ततास्थापनम् १४३ ५ भास्माद्वैतवादेन विवर्तवर्णनम् १३१ ३१ । तीर्थकृतो देशना दम्भप्रधानेति गोशालकप्रभः१४४ वर्णनम्

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 ... 340