Book Title: Sutrarth Muktavali
Author(s): Labdhisuri
Publisher: Labdhisuri Jain Granthmala

View full book text
Previous | Next

Page 23
________________ सूत्रार्थमुक्तावल्याः .. विषयाः पृ. पं. विषयाः नवनोकषायस्फुटीकरणम् . २५३ १८ इच्छाकारादिमेदव्याख्यानम् : २६५ । सदा लोकस्थितिनिवेदनम् २५३ २९ सरागसम्यग्दर्शनमेदाः २६५ २० शब्दादीन्द्रियार्थानां दशत्ववर्णनम् २५४ १४ | निसर्गसम्यग्दर्शनादिमेदव्याख्यानम् २६५ २२ पुद्गलखरूपविशेषविशदीकरणम् २५४ २० | संज्ञाभेदाः २६६ ० संयमासंयमविषयादर्शनम् २५५ . | आहारादिसंज्ञाभेदवर्णमम् प्रवज्याभेदप्रकटीकरणम् धर्मभेदाः २६६ २२ गतीन्द्रियादिजीवपरिणामपरिष्करणम् २५५ १६ | प्रामधर्मादिभेदनिरूपणम् २६६ २३ द्वन्यार्थपर्यायार्थनयभेदेन परिणामजल्पनम् २५५ १९ स्थविरभेदाः २६७ २ अज़ीवपरिणामप्रपञ्चनम् २५६१ ग्रामस्थविरादिमेदवर्णनम् २६७ ४ गुरुलघुपर्यायविशेषे नयभेदकथनम् २५६ १७ | दशामेदार आन्तरिक्षकास्वाध्यायप्रख्यापनम् २५६ २५ | बालादिदशावर्णनम् औदारिकसम्बन्ध्यस्वाध्यायाः . २५७ ८ भाश्चर्यमेदाः -२६७ २८ भस्थ्यादिनिमित्तास्वाध्याये क्षेत्रकालभाव उपसर्गवर्णनम् २६८ . . .प्रमाणप्रकाशनम् २५७ ११ गर्भहरणप्रकाशनम् २६८५ सूक्ष्मजीवभेदाः २५८ ४ स्त्रीतीर्थवर्णनम् भङ्गसूक्ष्मजीवकथनम् २५८. ८ अभव्यपर्षवर्णनम् २६८ ११ द्रज्यानुयोगप्रकारप्रकाशनम् २५८.१४ कृष्णावरकंकावर्णनम् २६८ १५ अनुयोगभेदचतुष्टयटङ्कनम् २५० १७चन्द्रसूर्यावतरणकथनम् २६८. २१ धर्मादौ विपर्ययमतिलक्षणमिथ्यास्वभेदाः २५९ २४ | हरिवंशकुलोत्पत्तिकथनम् . २६८ २३ आरोग्यादिसुखमेदवर्णनम् २६० ११ चमरोल्पातवर्णनम् २६८ २१ उद्वमाविषयोपघातभेदादर्शनम् २६० २४ | अष्टशतसिद्धवर्णनम् २६९ . वद्विशुद्धिभेदाः २६. १ असंयतपूजाकथनम् जनपदादिसत्यभेदप्रकाशनम् स्थानमुक्कोपसंहारः .. क्रोधादिविषयमृषाभेदाः २६१ २५ सरिकोपसंहारः उत्पन्नादिविषयमिश्रभाषाभेदाः २६२ ३ .. समवयामुकासरिकायाम् शस्त्रभेदनिरूपणम् २६२ १० उतातिदेशाभिधानम् तजातादिदोषप्रकाराः २६२ २५ वब्याख्यानम् २७.... १ मतिभङ्गदोषप्रकाशनम् २६२ ३०जीवाचाश्रयक्षेत्रमानवर्णनम् २७० १० प्रशास्त्रादिदोषवर्णनम् २६३ जम्बूद्वीपमानामिधानम् २७० १२ रूढक्षणदोषप्रकाशनम् २६३ १० अप्रतिष्ठाननरकाभिधानम् . २७० १५ कारणदोषाभिधानम् पालकविमानमहाविमानमानवर्णनम् २७० १० प्रकारान्तरेण स्खलक्षणादिदोषत्रयवर्णनम् २६३ १५ | एकतारकनक्षत्रकथनम् २७० २१ संक्रमणादिदोषाः २६५ २६ | युगादावभिजिति प्रथमचन्द्रयोग इति वर्णनम् २७० २२ दानमेदाख्यानम् | देवानां स्थितिविशेषकथनम् २७१. १ अनुकम्पादिदानमेदव्याख्यानम् २६४ ३यादिपल्योपमस्थितिकानामभिधानम् २०१७ प्रत्याख्यानमेदाः २६४ २१ स्थित्यनुसारेण देवानामुच्छासादिकथनम् २०१ २३ अनागतादिप्रत्याख्यानमेव्याख्यानम्. २६४ २५ एकादिसागरोपमस्थित्याश्रयेणोच्छ्रा. सामाचारीभेदाः - २६५ . साधमिधानं २७१ २५

Loading...

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 ... 340