SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ सूत्रार्थमुक्तावल्याः .. विषयाः पृ. पं. विषयाः नवनोकषायस्फुटीकरणम् . २५३ १८ इच्छाकारादिमेदव्याख्यानम् : २६५ । सदा लोकस्थितिनिवेदनम् २५३ २९ सरागसम्यग्दर्शनमेदाः २६५ २० शब्दादीन्द्रियार्थानां दशत्ववर्णनम् २५४ १४ | निसर्गसम्यग्दर्शनादिमेदव्याख्यानम् २६५ २२ पुद्गलखरूपविशेषविशदीकरणम् २५४ २० | संज्ञाभेदाः २६६ ० संयमासंयमविषयादर्शनम् २५५ . | आहारादिसंज्ञाभेदवर्णमम् प्रवज्याभेदप्रकटीकरणम् धर्मभेदाः २६६ २२ गतीन्द्रियादिजीवपरिणामपरिष्करणम् २५५ १६ | प्रामधर्मादिभेदनिरूपणम् २६६ २३ द्वन्यार्थपर्यायार्थनयभेदेन परिणामजल्पनम् २५५ १९ स्थविरभेदाः २६७ २ अज़ीवपरिणामप्रपञ्चनम् २५६१ ग्रामस्थविरादिमेदवर्णनम् २६७ ४ गुरुलघुपर्यायविशेषे नयभेदकथनम् २५६ १७ | दशामेदार आन्तरिक्षकास्वाध्यायप्रख्यापनम् २५६ २५ | बालादिदशावर्णनम् औदारिकसम्बन्ध्यस्वाध्यायाः . २५७ ८ भाश्चर्यमेदाः -२६७ २८ भस्थ्यादिनिमित्तास्वाध्याये क्षेत्रकालभाव उपसर्गवर्णनम् २६८ . . .प्रमाणप्रकाशनम् २५७ ११ गर्भहरणप्रकाशनम् २६८५ सूक्ष्मजीवभेदाः २५८ ४ स्त्रीतीर्थवर्णनम् भङ्गसूक्ष्मजीवकथनम् २५८. ८ अभव्यपर्षवर्णनम् २६८ ११ द्रज्यानुयोगप्रकारप्रकाशनम् २५८.१४ कृष्णावरकंकावर्णनम् २६८ १५ अनुयोगभेदचतुष्टयटङ्कनम् २५० १७चन्द्रसूर्यावतरणकथनम् २६८. २१ धर्मादौ विपर्ययमतिलक्षणमिथ्यास्वभेदाः २५९ २४ | हरिवंशकुलोत्पत्तिकथनम् . २६८ २३ आरोग्यादिसुखमेदवर्णनम् २६० ११ चमरोल्पातवर्णनम् २६८ २१ उद्वमाविषयोपघातभेदादर्शनम् २६० २४ | अष्टशतसिद्धवर्णनम् २६९ . वद्विशुद्धिभेदाः २६. १ असंयतपूजाकथनम् जनपदादिसत्यभेदप्रकाशनम् स्थानमुक्कोपसंहारः .. क्रोधादिविषयमृषाभेदाः २६१ २५ सरिकोपसंहारः उत्पन्नादिविषयमिश्रभाषाभेदाः २६२ ३ .. समवयामुकासरिकायाम् शस्त्रभेदनिरूपणम् २६२ १० उतातिदेशाभिधानम् तजातादिदोषप्रकाराः २६२ २५ वब्याख्यानम् २७.... १ मतिभङ्गदोषप्रकाशनम् २६२ ३०जीवाचाश्रयक्षेत्रमानवर्णनम् २७० १० प्रशास्त्रादिदोषवर्णनम् २६३ जम्बूद्वीपमानामिधानम् २७० १२ रूढक्षणदोषप्रकाशनम् २६३ १० अप्रतिष्ठाननरकाभिधानम् . २७० १५ कारणदोषाभिधानम् पालकविमानमहाविमानमानवर्णनम् २७० १० प्रकारान्तरेण स्खलक्षणादिदोषत्रयवर्णनम् २६३ १५ | एकतारकनक्षत्रकथनम् २७० २१ संक्रमणादिदोषाः २६५ २६ | युगादावभिजिति प्रथमचन्द्रयोग इति वर्णनम् २७० २२ दानमेदाख्यानम् | देवानां स्थितिविशेषकथनम् २७१. १ अनुकम्पादिदानमेदव्याख्यानम् २६४ ३यादिपल्योपमस्थितिकानामभिधानम् २०१७ प्रत्याख्यानमेदाः २६४ २१ स्थित्यनुसारेण देवानामुच्छासादिकथनम् २०१ २३ अनागतादिप्रत्याख्यानमेव्याख्यानम्. २६४ २५ एकादिसागरोपमस्थित्याश्रयेणोच्छ्रा. सामाचारीभेदाः - २६५ . साधमिधानं २७१ २५
SR No.022284
Book TitleSutrarth Muktavali
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1946
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy