Book Title: Sutrarth Muktavali
Author(s): Labdhisuri
Publisher: Labdhisuri Jain Granthmala

View full book text
Previous | Next

Page 21
________________ .. شی . सूत्रार्थमुक्तावल्या विषयाः पृ. पं. विषयाः धर्ममर्यादयोहानाहानाभ्यां भेदा: २११ १३ विसाम्भोगिकं कुर्वतो निर्ग्रन्थस्थाज्ञावास श्रमणोपासकानां मात्रादिसमतावर्णनम् २११ २० | स्वाभावाभावप्रकाशनम् २२१ . अन्धकारभेदाः २१२ ४ पञ्चविग्रहस्थानप्रस्फोटनम् २२३ २४ दुःखशव्यावर्णनम् २१२ १५ प्रतिघातपञ्चकस्वरूपाणि -.. २२४ " आत्मभरिपरम्भरिवर्णनम् ' २१२ २७ आक्रोशाधकर्तव्यताकथनम् २२४ २३ दुर्गतगतवर्णनम् | केवलिनोऽनुत्तरज्ञानादिप्रकाशनम् । २२५ ५ दुर्गतसुव्रतनिरूपणम् २१३ ७ निर्ग्रन्थानां निग्रन्थीनामकल्प्यवर्णनम् दुर्गतदुर्गतिगामिकथनम् २१३ १० प्रावृषि कप्याकल्प्यप्रकाशनम् २२५ १८ परिज्ञातकर्मसंज्ञादिभनाः २१३ १३ प्रथमप्रावृदशब्दार्थः । २२५ २१ एकेन द्वाभ्यां हानिवृद्धिवर्णनम् २१३ २६ वर्षावासस्स जघन्योस्कृष्टप्रमाणकथनम् २२५ २९ शय्यादिविषये चतुर्विधाः प्रतिमाः २१४ पर्युषणाकल्पकथनम् २२६ १ जीवस्पृष्टशरीरप्रकाशनम् . प्रामाम्तरगमनं ज्ञानार्थ कल्पत इत्याख्यानम् २२६४ कार्मणमिश्रशरीरप्रकटनम् । २१४ २६ कर्मद्वारतविरोधद्वारकथनम् . २२६ १३ लोकव्याप्तवस्तुवर्णनम् २१४ २७ परिज्ञाभेदाः २२६ १० सुखावेधशरीरवर्णनम् व्यवहारभेदाः २२६ २१ जीवपुलस्वभावप्रकाशनम् २१५ १२ आगमश्रुतयोभंदकथनम् : २२६ २२ रष्टान्तभेदाः २१५ १९ उपघातमेदाः २२. २ माहरणदृष्टान्तः २१५ २० अवर्णवादभेदाः तद्देशष्टान्तः २१५ २९ वर्णवादकथनम् तदोषदृष्टान्तः २१६ । अतिशये वर्तमानस्याचार्यस्य धर्मानतिक्रमणउपन्यासदृष्टान्तः २१६ ९ कथनम् २२८४ लोकाश्रयेणांधकारोक्ष्योतकारिवर्णनम् २१६ १४ प्रस्फोटने सप्तभङ्गप्रदर्शनम् २२८ ॥ भोगसुखाश्रयेण प्रसर्पकवर्णनम् आचार्यस्य गणानिर्गमनकारणवर्णनम् २२९ ८ मारकादीनामाहारप्ररूपणम् पनास्तिकायानां द्रव्यादिपञ्चभेदाः चिकित्सकानां चतुर्भशाः निर्ग्रन्थभेदाः २३. ६ अन्तर्बहिम्बी शल्यदुष्टत्वतब पुरुषभेदाः २१८ जानामिकादिवस्त्रभेदाः २३० २३ प्रव्रज्याया इहलोकप्रतिबद्धादिभेदार २१० और्णिकादिरजोहरणभेदाः २३० २० अवपातप्रव्रज्यादिभेदाः २१८ २१ | निश्रास्थानवर्णनम् वपनवतीप्रव्रज्यादिभेदाः २१९ २ शौचभेदाः उपसर्गप्रभेदाः २१९ १५ हीसस्वादिपुरुषभेदाः २३. . औत्पत्तिक्याविबुद्धिभेदाः २१९ २१ भिक्षाकभेदाः २३१ २६ नारकत्वादिसाधककर्मप्ररूपणम् २२० ४ | वनीपकभेदाः २३१ २५ स्थूलमहाव्रतपश्चकप्रकाशनम् २२. २० नक्षत्रसंवत्सरभेदाः घतस्थाणुत्वमहत्वप्रयोजकाभिधानम् २२१ ६ | सप्रमाणं नक्षत्रसंवत्सरभेदवर्णनम् . २३२ . दुर्गतिसुगतिसाधनपञ्चकम् २२॥ १५ जीवस्य शरीरनिर्गमप्रकारकथनम् २३२ २० भारकादीनां शरीरवर्णादिप्रकाशनम् २२१ २३ ज्ञानावरणक्षपणोपायनिरूपणम् . १३२ २५ प्रथमपत्रिमजिनानां कृच्छ्रवृत्तिकथनम् २२२ २ गणधारकाणां पदस्थानम् श्रमणार्मा सदाकर्तग्याना कीर्तनम् २२२ "जीवानां दुर्बभ्यपर्यायप्रकटनम् .. २३३ ॥ २२. १२ २२७ २६ -- - ... .२१ ८

Loading...

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 ... 340