Book Title: Sutrarth Muktavali
Author(s): Labdhisuri
Publisher: Labdhisuri Jain Granthmala

View full book text
Previous | Next

Page 20
________________ २०३ १५ विषयानुक्रमणिका। विषयाः पृ. पं. विषयाः ऋदिमेदाख्यानम् १९२ १७ दीनताऽदीनतान्या भाचतुष्टयप्रकटनम् लेश्यामेदाः १९२ २० | विकथाधर्मकथामेदाः २०२ २३ बालमरणत्रैविध्यम् १९३ . सीकथावर्णनम् २०२ २६ निर्ग्रन्यस्य परीषहामिभवस्थानम् १९३ १७ भक्तकथाऽभिधानम् पृथिवीवेष्टनप्रदर्शनम् १९३ २० | देशकथाकथनम् २०३ १. अन्तक्रियाचातुर्विध्यम् । १९४ १० राजकथाप्रकाशनम् द्रव्यभावाभ्यामुखतप्रणतापेक्षया पुरुषमेदाः १९४ २४ आक्षेपणीकथा २०३ २३ परिणाममाश्रित्य पुरुषमेदाः १९४ ३० विक्षेपणीकथा २०३ २९ अनुवादिमेदापेक्षया पुरुषमेदाः संवेदनीकथा २०४१ अतिजावादिपुत्रमेदार १९५ १० निवेदनीकथा २०४६ स्वक्खादादिसमाना मिथूणां सारखादादिस शरीरस्य कृशडढत्वाभ्यां ज्ञानदर्शनवर्णनम् २०४ १. मतपोभेदवर्णनम् १९५ २० ज्ञानदर्शनम्याघातप्रकाशनम् २०४ २१ भारका सत्यामपीच्छायां नरलोकागमनासा. स्वाध्यायायोग्यकालवर्णनम् २०५४ मर्यकारणभेदप्ररूपणम् १९६ १४ | पुरुषचातुर्विध्यम् २०५ १३ भार्तध्यानगमकचतुष्टयप्रकाशनम् १९६ २५ गाभेदादर्शनम् .. २०५ २३ चतुर्धा मार्समेद: १९६ २. | कषायभेदप्ररूपणम् रौद्रध्यानम्माकसूचनम्। १९... | मायाभेदाः धर्मध्यानल स्वरूपादिवर्णनम् १९७ १२ मानभेदाः नाशारुच्यादि तव्याकप्ररूपणम् १९७ १९ लोममेदार वाचनादितदालम्बनाख्यानम्, १९७ २१ बंधोपक्रमभेदाः २०६ २३ एकायनुप्रेक्षावर्णनम् १९७ २४ बन्धभेदाः शुक्लध्यानकथनम् १९८ २ | उपक्रमभेदाः २०७ ६ शुक्लध्यानस्वरूपभेदार भरुपबहुत्वविचारः २०७ २३ शुलध्यानकक्षणम् १९४ १२ | समभेदाः २०७ ३० आलम्बनानुप्रेक्षाभिधानम् नामादिमेदेन सत्यवर्णनम् । कषायस्थानप्रकाशनम् १९८ १९ तपोविशेषप्रकाशनम् २०८ ११ क्रोधादिभिः कर्मचयनादिकथमम् १९९१ भावचातुर्विध्यस्फोरणम् .. २०८ १९ बापावसंवासभद्रकापेक्षया पुरुषमेदाः . १९९ १० रुतरूपाभ्यां प्रीत्यप्रीतिया पुरुषाणां चतुर्भगः २०० वज्य॑स्य स्वपराभयेण दर्शनादिभेदाः आश्वासप्रकाशनम् चतुर्विधसंसारवर्णनम् २००. २ उदितोदितवर्णनम् : २१०२ दृष्टिवादचतु:स्थानम् .. २००५ | उदितास्तमितवर्णनम् २१०४ ज्ञानादिभेदेन प्रायश्चित्तचातुर्विध्यम् २०० अस्तमितोदितवर्णनम् .. प्रतिषेवणादिभेदतः प्रायश्चित्तभेदार २०० अस्तमितास्तमितवर्णनम् . २१० ११ प्रमाणकालादिभेदाः " २०११० जातिकुलायाश्रयतो भाचतुष्टयस्फुटीकरणम् २१० १७ भरवादी धर्मप्रज्ञापनाविचारः २.१ १९ | आत्मपरापेक्षया वैयावृत्यकर्तुत्वेच्छाम्या अभिप्रायस्कुटीकरणम् २०१ २५ भङ्गाः ...... २१०. २३ 'दुर्गतिसुगतिभेदाः २.२ २ गणस्वार्थकारित्वादिभेदार २१०.२९ अतिसलीमाप्रतिसंलीवमेदाः . २०२ रूपधर्मयोहानाहानाम्यां भेवा .. २१ १० १९८

Loading...

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 ... 340