Book Title: Sutrarth Muktavali
Author(s): Labdhisuri
Publisher: Labdhisuri Jain Granthmala
View full book text
________________
२४
4605
१४९
विषयानुक्रमणिका। . विषयाः
पृ. पं.1 विषयाः आईकस्य तं प्रत्युत्तरप्रदानम्
१४४ २७ कर्मसाधनम् शीतोदकपरिभोगो न दोषायेतिप्रमनिराकरणम् १४५ पापपुण्ययोईयोर्व्यवस्थापनम् परनिन्दात्मोत्कर्षयोः परिहरणम् .१४५ आस्रवसंवरयोरेकानेकत्वकथनम् १५५ २२ तत्रैव हेत्वन्तरप्रदानम्
१४६ ७ निर्जराया एकानेकता भगवतः प्रेक्षापूर्वकारित्ववर्णनम् । १४६ १० भवधारणशरीरादीनामेकानेकता १५६ भकुशलचित्तादेवकर्मचयइतिपक्षनिराकरणम् १४६ वैक्रियशरीरद्वैविध्यप्रदर्शनम् सत्र शाक्यपूर्वपक्षः
१४६ ३१ | एकदा काययोगद्वयाभाववर्णनम् १५६ २० तन्मतदूषणम्
१४७ ७ ज्ञानादीनामेकानेकता याज्ञिकादिमतनिराकरणम्
१४७ दर्शनस्य ज्ञानत्वव्यपदेशकथनम् अणुव्रतदानेऽन्यप्राण्युपघातजः कर्मबन्धः
रूपादीनामेकानेकता
१५७ २१ स्थादित्याशनमुदकस्य १४८ १३ अवतकषायादीनां मेदाः
.१५७ २४ असद्भूतदोषोद्भावनमेवदिति गौतमस्योत्तरम् १४८ ३० षडरकप्ररूपणम्
१५८ " भूतशब्दस्यानेकार्थप्रदर्शनम् .. १४९ १० नैरयिकादिवर्गणाः
१५८ साधोरन्येषां न वधानुमतिर्बतभङ्गो
जीवाजीवयोः प्रत्येक स्थानद्वयाभिधानम् वेति समर्थनम्
| क्रियाद्वैविध्यम्
१५९ २० नगररष्टान्तानुपपत्तिप्रकाशनम्
१५०
कायिक्यादिक्रियाणां भेदाः उपसंहार
१५०
गाद्वैविध्यप्रकाशनम् सूत्रकृतसारोपसंहार स्थानासारे १५० १९ | गहाँ कस्य ? कसिन् कर्मणीति ब्यावर्णनम् १६. . स्वानासारारम्भप्रतिज्ञानम्
१५१ प्रकारान्तरेण गहोंमेदः उपयोगलक्षणस्वादात्मन एकत्ववर्णनम् १५१ १५ प्रत्याख्येयमेदः द्रग्यार्थत्वाद्वा तदेकत्ववर्णनम्
१५१ २४ आरम्भपरिग्रहज्ञानाभावधर्माधर्मप्रासिवर्णनम् ॥ २६ अवयविद्न्यं नास्तीति पूर्वपक्षः
१५१
तज्ज्ञाने कथंकदा केवलं भवतीत्यत्र समाधानम् १६२ मेदाभेदात्मकावयविसमर्थनम् १५२ दर्शनज्ञानभेदाः
१६२ १५ नास्त्यात्माऽनुपलम्भादिति पूर्वपक्षः । १५२ ज्ञानाश्रयेण मेदाः
१५२ २६ अनुपलम्यमानस्वहेतोर्विकल्पतो दूषणम् १५२ " व्यअनावग्रहस्य ज्ञानत्वसमर्थनम् संदस्तित्वसाधनम् १५२ १५ श्रुतज्ञानभेदाः
१५५ ३ भागमतोऽपि तदस्तित्वप्रकाशनम् १५२ २० चारित्रापेक्षया द्वैविध्यप्रकटनम् मात्मनो निरवयवस्वे दोषदानम् १५२ २२
एकेन्द्रियमेदद्वयाभिधानम्
१६४६ एकानेकतावर्णनम् १५२ २३ पर्यातिविचार:
१६४ १२ दण्डक्रिययोरेकत्ववर्णनम्
१५३ ३ शरीरद्वैविध्यं चतुर्विशतिदण्डकाश्रयेण १६४ २५ दण्डक्रिययोर्भेदाः
प्रव्राजनादिक्रियायोग्यदिग्वर्णनम् १६५ ६ लोकालोकादीनामप्येकताप्रकाशनम् १५३ १५ देवद्वैविध्याभिधानम्
१६५ १० लोकस्सैकानेकताप्रकटनम् - १५३ १७ नारकादीनां गत्यागती लोकालोकयोः साधनम् १५३ २४ | तेषां भवसिद्धिकादिभेदाः
१६६ ५ धर्माधर्मबोरेकानेकतामरूपणम्
१५४
आत्मनो लोकशब्दाविज्ञानप्रकार: १६६ १५ बन्धमोक्षदोरेकानेकतासाधनम्
जीवोपग्राहकपुद्गलधर्मवर्णनम् १६६ २५ बन्धस्य सादितानादिवाविचारः १५४ १० | आचारद्वैविध्यम् पुण्यपापमोरेकानेकता
१५४ ३० | क्षेत्राश्रयेण खानद्ववर्णनम् १५७ १५

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 ... 340