Book Title: Sutrarth Muktavali
Author(s): Labdhisuri
Publisher: Labdhisuri Jain Granthmala

View full book text
Previous | Next

Page 13
________________ ६ विषयाः वर्त्तमानतीर्थकृतः प्रज्ञापकापेक्षया समयक्षेत्रभाविन उत्कर्षेण सप्तत्युत्तरशतं जघन्येन विंशतिरित्यभिधानम् सम्यक्त्वस्य चतुर्विधनिक्षेपः दर्शनज्ञान चारित्रभेदाः कर्मबन्धनिर्जरास्थानज्ञानवर्णनम् विषयाः ६२ १० चिर्वादिना प्रेषितस्य नियमवर्णनम् कर्मबन्धवैचित्र्यप्रदर्शनम् आचार्यान्तेवासिनोः स्वरूपम् भाचार्यस्य हृदकरूपत्वेन हृदभेदप्रदर्शनम् २५ एकस्मिन्नेवाचार्य हृदभेदसंघटनां विधाय अनेकेषु तत्संघटनां प्रदर्शयति ६२ २१ ६२ ६३ ३ ६८ एकस्यैव विषयस्य बन्धनिर्जरास्थानश्ववर्णनम् ६३ संयमासंयमस्थानयोः समतावर्णनम् ४ ६३ ज्ञानावरणीय बन्धनिमित्तप्रदर्शनम् दर्शनावरणीयबन्धनिमित्तप्रदर्शनम् शिष्येण विचिकित्साविधुरेण भाव्यमिति विचि९ किसायां दोषप्रदर्शनद्वारा वर्णनम् ११ | शिष्यस्य श्रद्धालुता भवेदिति वर्णनम् १२ | आचार्य संसेवनफलप्रदर्शनम् ६३ ६३ वेदनीय बन्धहेतुकथनम् ६३ १३ परतीर्थिकोपदेशस्यासारतावर्णनम् मोहनीय बन्धहेतुकथनम् ६३ १४ कर्मधूननवर्णनम् आयुषो बन्धहेतुः नामकर्मबन्धकाः ६३ १५ उत्थितस्य भङ्गवर्णनम् ६३ १७ कर्मगुरूणां वेदनाभिधानम् गन्धकाः ६३ अन्तरायबन्धहेतवः १८ गतिषु वेदना निरूपणं संक्षेपेण १९ | ततः कर्त्तव्यवर्णनम् ६३ ७० १७ पाषण्डिकानां विरुद्धवादित्यवर्णनम् तपोविधानाभिधानम् मूलप्रकृत्युदयस्थानत्रयाद्यभिधानम् उत्तरप्रकृतीनामुदयस्थान निरूपणम् ६३ २१ कर्मधूननोपयो ग्युपकरणशरीरधूननाभिधानम् ७० २४ ६ ३ ३१ कृतकर्मधूननस्त्राता भवतीत्यभिधानम् क्षुद्रक शिष्याचार्यदूषणम् ७० ३० ६४ ४ ७१ ५ ६४ ७ धर्मोत्थितभेदप्रदर्शनम् उदय स्थान विज्ञान पूर्वकमेकत्व भावनया भा वितस्तपो विदध्यादिति वर्णनम् अविकलं तपः सत्संयमिन एवेत्यभिधानम् तनुकर्मणोः धूननाभिधानम् मुनिव्वाभावनिमित्ताभिधानम् सारवर्णनम् ज्ञानामोहयोरुत्पत्तावन्योन्याश्रयं प्रदर्श्य निवारणम् एकचर्याभेदाः मुनिभाव हेतु प्रदर्शनम् सन्धिप्रदर्शनम् मुनेः संसारासारभावनादिवर्णनम् अष्टविधकर्मक्षपयितृवर्णनम् सूत्रार्थमुक्तावल्याः पृ. पं. उत्थितानिपातित्व भङ्गचतुष्टयम् अशेषकर्मक्षये भवव्यवस्था एकचर्याsयोग्यवर्णनम् श्रुतवयोभ्यामव्यक्तता निर्णयः एकाकिविहारे दोषाः प्रावाकयोगपरिहारेणाहारनियमं दर्शयति bi ६५ ६५ ६५ ६५ २९ वर्णनम् ६५ ३२ भक्तप्रत्याख्यानादि मरणविशेषप्रकाशनम् ६६ १२ वस्त्रश्रयद्वयवतामभिधानम् ६६ १३ भक्तप्रत्याख्यायिनो निरूपणम् ६६ २२ | इस्वरमरणविधायिनो नियमप्रदर्शनम् ६६ २७ पादपोपगमनाभिलाषुकस्य नियमख्यापनम् २८ | श्री महावीरचर्याविधिस्मरणप्रकटनम् ६६ ६७ ४| संक्षेपेण तचरितवर्णनम् • पृ. पं. ६७ १४ ६७ २१ ६७ ३२ ६८ १ ६८ १२ ६८ २१ ६९ ง ७ ६९ ६ ६९ २१ ६९ २५ ६९ २८ ४ ७० ६४ ६४ ६४ ६ ४ ३२ दुष्टाहारादिपरित्यागवर्णनम् ६५ १ वैहानसाचाश्रयणमाह उपधिपरित्यागस्य तपोविशेषत्वख्यापनम् ८ | अल्पसश्वस्य कालक्षेपा सहिष्णोरुपसर्गितस्यापवादिकमरणाभिधानम् १७ २६ वैहानसादिमरणमपि नैकान्तेन प्रतिषिद्धमिति ७१ २० ७१ २८ ७१ ३० ७२ ४ १२ प्रावादुकानां विविधनिरूपणाभिधानम् १९ तद्वादानां लेशेन निरसनम् २० धर्मस्य स्वाख्यातत्वं भगवद्दर्शन एवेति कथनम् ७२ १२ ७२ १८ ७२ ३० ७२ ३१ ७३ १ ७३ ४ ७३ १३ ७३ १४ ७३ १६ ७३ २० ७३ ३० ७४ ९ ७४ १०

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 340