Book Title: Sutrarth Muktavali
Author(s): Labdhisuri
Publisher: Labdhisuri Jain Granthmala
View full book text
________________
पृ.
प.
४५ २२
४७ १२
0.22.222
४७ १७
४७ २५
सूत्रार्थमुक्तावल्या . विषयाः
पृ. पं. विषयाः स्कन्धनिक्षेपः
३९ १० वेदनावर्णनम् प्रथमश्रुतस्कन्धाध्ययनानि
३९ २८ वधवर्णनम् शस्त्रनिक्षेपः
निवृत्तिवर्णनम् परिज्ञाभदाः
२ पृथिवीकायसमारम्भविरत्यभिधानं लोकविजयायध्ययनानां स्वरूपाणि . ४० ८ पृथिवीकायिकानां वेदनानुभवसमर्थन प्रथमाध्ययनोद्देशविषयवर्णनम्
अप्कायनिरूपणम् नोसंज्ञिसद्भावव्यवस्थापनम् . .
अस्य प्ररूपमालक्षणादिवर्णनम् मोसंज्ञिशब्दार्थः
अप्कायस्य जीवस्वसाधनम् संज्ञानिक्षेपः
परिभोगयोग्यापो वर्णनम् विवक्षितप्रज्ञापकभावदिशोः प्रदर्शनम् .. १ २ सचित्ताचप्कायभेदाः संज्ञावदूर्येव नास्तीत्याशङ्कनम्
नयेनाप्कायस्य सचित्तादिभेदाः तदस्तित्वसमर्थनम् .
. ११
साधुयोग्याप्कायवर्णनम् । आत्मनः प्रत्यक्षविषयवसाधनम्
४१ २१ शाक्यादीनामज्ञताऽऽविष्कार: अहंप्रत्ययविषयो न शरीरादिरिति वर्णनम्
तेजःकायिकादिनिरूपणम् अहंकारप्रतिसन्धानस्यानान्ततासाधनम्
तेजस्कायप्ररूपणानिरूपणम् ज्ञानस्य देहधर्मस्वेऽनुपपत्तिप्रकाशनम्
तेजस्काययोनिसंख्या भूतचैतन्यवादिनं प्रत्याक्षेपः
वायुकायप्ररूपणा योनिसंख्या च . व्यतिरेकबुलापि देहभिनवस्थापनम्
वनस्पतिकायप्ररूपणा शरीरास्मनोर्भेदाभेदवर्णनम् ।
तस्य योनिसंख्या महदागमेनैवाऽऽस्मसिद्धिरिति निरूपणम्
तेजस्कायलक्षणम् केषानिद्विशिष्टसंज्ञाऽस्तीत्यभिधानम्
वायुकायलक्षणम् कथं दिगागमनं जानातीत्यत्र हेवभिधानम्
| वनस्पतिलक्षणम् स्वभावपदविवक्षितमतिभेदाः
४२ तस्य ज्ञानवत्वसमर्थन तत्र हेत्वन्तराभिधानम्
साधारणजीवानामाहारविशेषवर्णनम् ईशसंज्ञावानेव विवेकीत्यभिधानम्
तेजस्कायपरिमाणवर्णनम् एवशब्दव्यावर्त्यकथन
| वायुकायपरिमाणवर्णनम् परिज्ञेयक्रियाप्रदर्शनम्
१७ वनस्पतिकायपरिमाणवर्णनम् . . क्रियाभेदाभिधानम्
४३ २२ | तेजआदीनामुपभोगादिवर्णनम् क्रियाणां परित्यागमादर्शयति
३ परिज्ञातविपाको जीवविमर्दनानिवत्तेति तदावार्थवर्णनम्
४४४ __ वर्णनम् पृथिवीनिरूपणम्
क्रियैव न हेतुरपि तु ज्ञानमपीति विशेषण. पृथिव्या निक्षेपकरणम्
४४ १९ बलात् सूचनम् तस्याः प्ररूपणा
२३ सूचनान्तरप्रदर्शनम् लक्षणप्रदर्शनम्
शङ्काद्वैविध्यवर्णनम् पृथ्वीकाये उपयोगादीनामसिद्धत्वशानिरासः ४५ सकायस्वरूपकथनम् तत्परिमाणनिरूपणम्
प्रसकायप्ररूपणा तदुपभोगविचारः
४५ १५ सकायलक्षणम् बच्छनप्रतिपादनम्
१५१४सकायपरिमाणम्
१४
२०
२८
४८ २० ४८ २५
४९. २२
५०

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 340