Book Title: Sutrarth Muktavali Author(s): Labdhisuri Publisher: Labdhisuri Jain Granthmala View full book textPage 9
________________ २८ १४ ३० २२ १४ विषयाः कालेन द्रव्यादीनां परिच्छेदाभिधानम् प्रमेयभूतद्रव्यादेः प्रमाणता समर्थनम् धान्यमानादेः स्वरूपप्रदर्शनम् रसमानप्रमाणकथनम् उन्मानादेः स्वरूपम् क्षेत्रस्य विभागवर्णनम् अङ्गुलविध्यनिरूपणम् भारमाहुलस्वरूपम् उत्सेधाकुलस्वरूपम् परमाणुवैविध्यम् प्रमाणाकुलस्वरूपम् कालस्य विभागाभिधानम् समयावलिकादिभेदः औपमिकमाननिरूपणम् पल्योपमस्वरूपम् सागरोपमस्वरूपम् भावप्रमाणवर्णनम् भावप्रमाणभेदाः गुणप्रमाणभेदा: गुणप्रमाणान्तर्गतानुमानभेदाः उपमानभेदाः आगमभेदाः दर्शनगुणप्रमाणभेदाः चारित्रगुणप्रमाणभेदाः नयप्रमाणस्वरूपम् प्रस्थकदृष्टान्ताभिधानम् . . नैगमादिमतेन प्रस्थकाभिधानम् वसतिदृष्टान्तवर्णनम् नैगमादिमतेन वसत्यभिधानम् प्रदेशहष्टान्तवर्णनम्, नेगमादिमतेन प्रदेशकथन संख्याप्रमाणवर्णनम् तस्य नामस्थापनाद्रव्यमेदाः औपम्यसंख्यास्वरूपम् परिमाणसंख्यानिरूपणम् ज्ञानसंख्यानिरूपणम् गणनसंख्याभिधानम् भावसंख्यामरूपणम् सूत्रार्थमुक्तावल्याः पृ. पं. विषयाः १४ २ वक्तव्यताद्वारवर्णनम् खसमयवक्तव्यतास्वरूपम् परसमयवक्तव्यतास्वरूपम् १४ १२ | उभयसमयवक्तव्यताखरूपम् नैगमसङ्ग्रहव्यवहारैर्वक्तव्यताविचारः . ऋजुसूत्रशब्दनयाभ्यां तद्विचारः पस्समयवक्तव्यताया नास्तित्वसमर्थनम् आवश्यकाश्रयेणार्थाधिकारभेदप्रदर्शनम् प्रथमाघध्ययनेष्वर्थाधिकारसूचनम् शास्त्रीयान्तर्गतसमवतारमेदाः उभयव्यतिरिक्तसमवतारे भास्मसम ___ वतारादिभेदनिरूपणम् १५ २० | क्षेत्रकालसमवतारभेदनिरूपणम् भावसमवतारभेददर्शनम् आनुपूय॑न्तर्गतद्रव्यानुपूर्व्यभिधानम् २ आनुपूर्ध्या नामादिभेदाः २२ १९ ६ औपनिधिकीस्वरूपम् २२ २५ अनौपनिधिकीस्वरूपम् २२ २८ अनौपनिधिक्या भानुपूर्वीत्वसमर्थनम् २२ ३० १२ द्रव्यार्थिकनयमतेनानौपधिकीनिरूपणम् २९ नैगमव्यवहारसम्मतानोपनिधिकीभेदाः तत्रार्थपदप्ररूपणतास्वरूपम् । २३ १५ १० आनुपूय॑नानुपूर्व्यवक्तव्यताभिधानम् २३ १६ श्यणुकस्कन्धस्यावतव्यतासमर्थनम् २३ २४ २० आनुपादिद्रग्याणामल्पबहुत्वाभिधानम् १७ २३ भङ्गसमुत्कीर्तनतास्वरूपम् भङ्गोपदर्शनतास्वरूपम् २४ १० भासमुत्कीर्तनतायामेकादिपदमाश्रित्य भयो। पदर्शनतायाज तद्वाच्याश्रयेण प्रत्येक भाषवाभिधानम् आनुपूर्व्यादिद्रयाणां समवतारकथनम् अनुगमखरूपम् तेषां सत्पदप्ररूपणयाऽनुगमप्रदर्शनम् द्रव्यप्रमाणाश्रयेण तद्वर्णनम् क्षेत्राश्रयेण तद्वर्णनम् स्पर्शनाद्वारेण तदभिधानम् कालद्वारेण तनिरूपणम् २०१० अन्तरद्वारेण तत्प्ररूपणम् . २५.२२ २५ १२Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 340