Book Title: Sutrakrutanga Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूत्रकृतागस टीका-आईको गोशाळकं माह-'आरं मगं चे।' आरम्भा एव शब्दोऽयर्थक स्तस्य च परिग्रहेण सहाऽन्त्रयः, तत्रारम्भं प्राणातिपातादिलक्षणम् 'परिम्यहं च' परिग्रहम्-परिग्रहः-धनधान्यादिस्वीकारलक्ष गस्तम् 'अविउस्सिया' अव्युत्सृज्यअपरित्यज्य 'णिस्सिय' नि:श्रिताः बद्धाः 'आयदंडा' आत्मदण्डा:-आत्मानमेव दण्डयन्ति-विनाशयन्ति प्रागातिपातादिकारणेनेति आत्मदण्डाः 'तेषि' तेपाम् -आरम्भपरिग्रहवताम् ‘से उदए' स उदया-धनादीनां लामस्वरूपः । 'ज वयासी' यमुदयम्-त्वमपि उदयमवादीः, स उदयः 'चउरंतणताय दुहाय' चतुरन्ताऽनन्ताय दुःखाय भवति भविष्यति चेति ज्ञेयः, चतुरन्तचतुर्गतिकः संसारः अनन्तः पर्यवसानरहितस्तदर्थम् उदयोमवतीत्यर्थः, वस्तुनो धनादीनामायात्मक उदयो नाऽऽत्यन्तिकसु वाय । अपि तु-चातुर्गतिक संसारस्य मापको दुःखजनकश्च भवति (णेह) नेह धनधान्यादीनां लाभोदयोऽपि एकान्तेन न भवति किन्तु यावत्पुण्योदय स्तावदेव भवति । अयं भाव:-हे गोशालक ! वणिनां यो लामः स संसारदुःखायैव
टोकार्थ--आर्द्रक गोशालक से कहते हैं-हिंसादि रूप आरंभ को तथा धन धान्य आदि रूप परिग्रह को त्यागन करके जो उसमें आसक्त होते हैं, वे अपनी आत्मा को दुःखी बनाते हैं। उनका वह धनलाभ आदि रूप उदध, जिसको तुमने भी उद्य कहा है, चतुर्गतिक तथा अनन्त संसार का कारण होता है । वह वास्तव में न तो आत्यन्तिक सुख के लिए होता है और न ऐकान्तिक सुख के लिए ही होता है । जय तक पुण्य का उदय है तब तक ही रहता है।
आशय यह है-हे गोशालक ! व्यापारियों का लाभ संसार के
ટીકાર્ય–આદ્રક મુનિ શાલકને કહે છે કે–હિંસા વિગેરે આરંભ તથા ધન, ધાન્ય વિગેરે રૂપ પરિગ્રહને ત્યાગ ન કરીને તેમાં જે આસક્ત હોય છે, તે પિતાના આત્માને દુખી બનાવે છે. તેઓને તે ધન લાભ વિગેરે પ્રકારને ઉદય, કે જેને તમે પણ ઉદય કહેલ છે, તે ચતુર્ગતિક તથા અનંત સંસારનું કારણ હોય છે. તે વાસ્તવિક રીતે ન તે આત્યન્તિક સુખ માટે હોય છે, અને એકતિક સુખ માટે પણ હોતું નથી. જ્યાં સુધી પુણ્યને ઉદય હોય છે, ત્યાં સુધી જ તે સુખ રહે છે.
કહેવાને આશય એ છે કે-હે ગોશાલક ! વ્યાપારિયોને લાભ સંસારના