Book Title: Sutrakrutanga Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 714
________________ मार्थबोधिनी टीका द्वि. थु. अ. ४ प्रत्याख्यानकियोपदेशः ४५३ मूलम् - णो इट्टे समट्ठे इह खलु बहवे पाणा भूया जीवा सत्ता संति जे इमेणं सरीरसमुस्सएण णो दिट्टा वा णो सुया वा नाभिर्मया वो नो विन्नाया वा जेसिं णो पत्तेयं पत्तेयं चित्तस.. मायाए दिया वा राओ वा सुत्ने वा जागरमाणे वा अमित्तभूए । मिच्छासंठिए णिचं पसढविउवायचित्तदंडे तं जहा पाणाइवाए जाव मिच्छादंसण सल्ले ॥ सु० ३ ॥६५॥ 1 पुि छाया - नायमर्थः समर्थः इह खलु वहवः प्राणाः भूताः जीवाः सत्वाः सन्ति, ये अनेन शरीरसमुच्छ्रयेग न दृष्टा वा न श्रुता वा नाभिमता वा न विज्ञाता वा येषां नो प्रत्येकं चित्तं समादाय दिवा वा रात्रौ वा सुप्तो वा जाग्रद्वा, अमित्रभूतः मिपासंस्थितः नित्यं - प्रशठव्यतिपात चित्तदण्डः तद्यया माणातिपाते, यावद् मिथ्यादर्शनशल्ये ॥. ३।६५ ॥ + टीका- पुनरप्याह नोदका 'णो इणट्ठे समट्ठे' नायमर्थः समर्थः - यदुक्तं भगवता सर्वे जीवाः सर्वेषां हिंसका स्वन्न युक्त तत्राह - कथन्नायमर्थो युक्तस्तत्राह - 'इह खलु वहवे पाणा भूवा जीवा सता संति' इह संमारे खलु निश्चयेन वदवः प्राणाः भूताः जीवाः सर्वे सच्चाः साः स्थावर सूक्ष्मवादर भेदमिन्नाः सन्ति । 'जे इमेगं सरीरसमुस्सरणं' येऽनेन शरीरसमुच्छ्र पेण - शरीरपरिचयेन 'गो दिट्ठा वा नो सुया वा नाभिमया वा न विन्नाया वा' अस्माभिः न दृष्टा वा' न श्रुता वा श्रवणेन्द्रियेण, 'णो इण समट्ठे' इत्यादि । टीकार्थ - प्रश्न कर्त्ता पुनः कहता है -- यह अर्थ समर्थ नहीं है, अर्थात् आपने जो कहा है कि अज्ञान और अविरत जीव सब प्राणियों के हिंसक हैं, यह कथन ठीक नहीं हैं। इस संसार में बहुत से ऐसे स और स्थावर तथा सूक्ष्म और बादर प्राणी हैं जिनके शरीर का परिमाण इतना छोटा होता है कि वह न कभी देखा जाता है और न 1 އ އ -5 'णो इणट्ठे समट्टे' छत्याहि "" ટીકા”—પ્રશ્ન કરનાર ફરીથી કહે છે. આ કર્થન ખરેખર નથી. અર્થાત્ આપે જે કહ્યુ છે, કે—અજ્ઞાની અને અવિરત છત્ર સઘળા પ્રાણિયેાના હિંસક છે. આ કથન ખરાખર નથી આ સંસરમાં ઘણુંા એવા ત્રસ અને સ્થાવર તથા સૂક્ષ્મ અને માદર પ્રાણી છે, કે જેના શરીરનુ પ્રમાણુ એટલું નાનું હાય છે કે-તે કયારેય જોઈ શકાતું નથી, તેમ સાંભળી પણ શકાતું નથી. ! "" IP JAE -J J

Loading...

Page Navigation
1 ... 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791