Book Title: Sutrakrutanga Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text ________________
समयार्थबोधिनी टीका द्वि. श्रु. अ.४ प्रत्याख्यानक्रियोपदेशः
छाया-आचार्य आह-तत्र खलु भगाता द्वौ दृष्टान्तौ प्रज्ञप्तौ तप्रथा-संज्ञिदृष्टान्तश्चाऽसज्ञिष्टान्तश्च, सकः संशिदृष्टान्तः। ये इमे संक्षिपञ्चन्द्रिया: पर्याप्तकाः, एतेषां खलु षडूनीवनिकायान् मतीत्य, तद्यथा-पृथिवीकायं यावत् बस. कायम् । स एकतयः पृथिवी कायेन कृत्य करोति अपि कारयत्यपि, तस्यं खल्वेवं भवति । एवं खल्वहं पृथिवीकायेन कृत्यं करोग्यपि कारयास्यपि नो चेव खल वस्येवं भवति, अनेन वाऽनेन चा, स एतेन पृथिवीकायेन कृत्यं करोत्पति-कारयत्यपि-स खलु ततः पृथिवीकायादसयताऽविरताऽमतिहताऽपत्याख्यातपाप कर्मा चापि भवति । एवं यावत् उसकायेष्वपि भणितव्यम् । स एकतयः पडू जीवनिकायैः कृत्यं करोत्पपि कारयत्यपि तस्य खल्वेवं भाति । एवं खलु पडू जीवनिकायैः कृश्यं करोम्यपि कारयाम्यपि नो चैत्र खल तस्यैवं भवति, एभिवाएभिवी, स च तै पनि वनिकयैः कृत्यं करोल्यपि कारयत्यपि । स च तेभ्यः पडू जीवनिकायेभ्योऽसंयताऽविरताऽप्रतिहताऽप्रत्याख्यातपापकर्मा । तद्यथा माणा तिपाते यावमिथ्यादर्शनशल्ये । एप खल भगवता आख्यातोऽसंयतोऽविरवोs. प्रत्याख्यातपापकर्मा स्वप्नमप्यपश्यन् पापं च कर्म स करोति तदेव संज्ञिदृष्टान्तः। स कोऽसंजिष्टान्त: ? ये इमे असंज्ञिनः प्राणाः तद्यथा-पृथिवीकायिका यावद्वनस्पतिकायिकाः पष्ठा एकतये त्रसाः प्राणाः । येषां नो तर्क इति वा. संज्ञा इति वा, प्रज्ञा इति वा, मन इति वा, वाग्वा, सायं वा कत्तुंमन्यै वा कारयितुं कुर्वन्तं वा समनुज्ञातुम्, तेऽपि खलु वालाः । सर्वेषां प्राणानां यात्सर्वेषां सचानां दिवा वा, रात्रौ वा, सुप्ता वा, जाग्रतो वा, अमित्रभूता मिथ्यासंस्थिताः, नित्यं. प्रशठव्यतिपातचित्तदण्डाः। तद्यथा-माणातिपाते यावद् मिथ्यादर्शनशल्ये। इत्येवं यावत-नोचव मनो नो चैव वाक् माणानां यावत् सत्त्वानां दुःखनतयाशोचनतया-जाणतया-तेपनत या-पिहनतया-परितापनतया ते दुःखनशोचन यावत्परितापनवबन्धनपरिक्लेशेभ्योऽपतिविरता भवन्ति । इति खल तेऽसंज्ञिनोऽपि सत्ताः अहर्निशं प्राणातिपाते उपाख्यायन्ते यावदहनिशं परिग्रहे-उपा ख्यायन्ते यावद् मिथ्यादर्शनशल्ये-उपारायन्ते (एवं भूतो वादी) सर्वयोनिकाः अपि खल सत्याः संज्ञिनो भूत्वाऽसंज्ञिनो भवन्ति । असंझिनो भूत्वा संज्ञिनो भवन्ति । भूत्वा संझिनोऽथवाऽसंज्ञिनस्तत्र तेऽविविच्याऽविधूयाऽसमुच्छिद्याऽननुता प्याऽसंज्ञिकायात् वा संज्ञिकायं संकामन्ति । संज्ञिकायाद्वाऽसज्ञिकायं संक्रामन्ति । संज्ञिकायाद्वा संज्ञिका संक्रामनिन। असंशिकायाद्वाऽसंज्ञकाय संक्रामन्ति । ये एते संझिनो वाइसंज्ञिनो वा, सर्वे ते मिथयावारा नित्यं प्रशठव्यतिपातचित्त
सु० ५८
Loading... Page Navigation 1 ... 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791