________________
समयार्थबोधिनी टीका द्वि. श्रु. अ.४ प्रत्याख्यानक्रियोपदेशः
छाया-आचार्य आह-तत्र खलु भगाता द्वौ दृष्टान्तौ प्रज्ञप्तौ तप्रथा-संज्ञिदृष्टान्तश्चाऽसज्ञिष्टान्तश्च, सकः संशिदृष्टान्तः। ये इमे संक्षिपञ्चन्द्रिया: पर्याप्तकाः, एतेषां खलु षडूनीवनिकायान् मतीत्य, तद्यथा-पृथिवीकायं यावत् बस. कायम् । स एकतयः पृथिवी कायेन कृत्य करोति अपि कारयत्यपि, तस्यं खल्वेवं भवति । एवं खल्वहं पृथिवीकायेन कृत्यं करोग्यपि कारयास्यपि नो चेव खल वस्येवं भवति, अनेन वाऽनेन चा, स एतेन पृथिवीकायेन कृत्यं करोत्पति-कारयत्यपि-स खलु ततः पृथिवीकायादसयताऽविरताऽमतिहताऽपत्याख्यातपाप कर्मा चापि भवति । एवं यावत् उसकायेष्वपि भणितव्यम् । स एकतयः पडू जीवनिकायैः कृत्यं करोत्पपि कारयत्यपि तस्य खल्वेवं भाति । एवं खलु पडू जीवनिकायैः कृश्यं करोम्यपि कारयाम्यपि नो चैत्र खल तस्यैवं भवति, एभिवाएभिवी, स च तै पनि वनिकयैः कृत्यं करोल्यपि कारयत्यपि । स च तेभ्यः पडू जीवनिकायेभ्योऽसंयताऽविरताऽप्रतिहताऽप्रत्याख्यातपापकर्मा । तद्यथा माणा तिपाते यावमिथ्यादर्शनशल्ये । एप खल भगवता आख्यातोऽसंयतोऽविरवोs. प्रत्याख्यातपापकर्मा स्वप्नमप्यपश्यन् पापं च कर्म स करोति तदेव संज्ञिदृष्टान्तः। स कोऽसंजिष्टान्त: ? ये इमे असंज्ञिनः प्राणाः तद्यथा-पृथिवीकायिका यावद्वनस्पतिकायिकाः पष्ठा एकतये त्रसाः प्राणाः । येषां नो तर्क इति वा. संज्ञा इति वा, प्रज्ञा इति वा, मन इति वा, वाग्वा, सायं वा कत्तुंमन्यै वा कारयितुं कुर्वन्तं वा समनुज्ञातुम्, तेऽपि खलु वालाः । सर्वेषां प्राणानां यात्सर्वेषां सचानां दिवा वा, रात्रौ वा, सुप्ता वा, जाग्रतो वा, अमित्रभूता मिथ्यासंस्थिताः, नित्यं. प्रशठव्यतिपातचित्तदण्डाः। तद्यथा-माणातिपाते यावद् मिथ्यादर्शनशल्ये। इत्येवं यावत-नोचव मनो नो चैव वाक् माणानां यावत् सत्त्वानां दुःखनतयाशोचनतया-जाणतया-तेपनत या-पिहनतया-परितापनतया ते दुःखनशोचन यावत्परितापनवबन्धनपरिक्लेशेभ्योऽपतिविरता भवन्ति । इति खल तेऽसंज्ञिनोऽपि सत्ताः अहर्निशं प्राणातिपाते उपाख्यायन्ते यावदहनिशं परिग्रहे-उपा ख्यायन्ते यावद् मिथ्यादर्शनशल्ये-उपारायन्ते (एवं भूतो वादी) सर्वयोनिकाः अपि खल सत्याः संज्ञिनो भूत्वाऽसंज्ञिनो भवन्ति । असंझिनो भूत्वा संज्ञिनो भवन्ति । भूत्वा संझिनोऽथवाऽसंज्ञिनस्तत्र तेऽविविच्याऽविधूयाऽसमुच्छिद्याऽननुता प्याऽसंज्ञिकायात् वा संज्ञिकायं संकामन्ति । संज्ञिकायाद्वाऽसज्ञिकायं संक्रामन्ति । संज्ञिकायाद्वा संज्ञिका संक्रामनिन। असंशिकायाद्वाऽसंज्ञकाय संक्रामन्ति । ये एते संझिनो वाइसंज्ञिनो वा, सर्वे ते मिथयावारा नित्यं प्रशठव्यतिपातचित्त
सु० ५८