________________
४५८
सूत्रकृताङ्गसूत्रे
दण्डाः । रथा- प्राणातिपाते या मिथ्यादर्शनशल्ये । एवं खलु भगवता - ञ्चाख्यातोऽसंयते ऽविरतोऽमद्दताऽमत्याख्यात पापकर्मा-सकियोऽसंवृत एकान्तदण्ड, एकान्तच.ल एकान्नसुप्तः । स बालोऽविचारमनोवचनकायवाक्या स्वप्नमपि म पश्यति पापं च कर्म कियते ॥ ०४-६६॥
टीका - अतएव न सर्वे हिंसा स्तत्र आचार्य: माद- 'तस्थ' तंत्र - हिंसकासिकविषये खलु इति वा वाक्यालङ्कारे पूर्ववृत्तस्य मज्ञापको वा । 'भगवा' भगवा- अशेषगुणशालिना तीर्थकरेण 'दुवे दिडंता पण्णत्ता' द्वौ - द्विमकारको दृष्टा न्तौ प्रज्ञप्ती- प्रदर्शितो, 'तं जहां' - तद्यथा 'संनिविते य असंनिदितेय' संज्ञिदृष्टान्तथाऽसंज्ञिदृष्टान्तः । संज्ञा-कायिकवाचिकमानसिक चेष्टा सा विद्यते यस्थ स संज्ञी, तस्य दृष्टान्तः संज्ञिहटान्तः । तद्भिन्नोऽष्टान्तः, 'से किं तं संनि दिडंते' सकः संज्ञिदृष्टान्तः 'जे इमे संनिपचिदिया पज्जतगा एरसि छजीवनिकार पच्च' ये इमें सञ्चिन्द्रियाः पर्यानका जीवाः सन्ति एतेषां मध्ये पृथिवीकायादारभ्य त्रसकायपर्यन्तान् पड्जीवनिकायान् प्रतीत्य-आश्रित्य पड्जीव
"तत्य खलु भगवया' इत्यादि ।
टीकार्थ- आचार्य श्री उत्तर देते हुए करते हैं इस विषय में सर्वगुणसम्पन्न भगवान् श्री तीर्थंकर देव ने दो दृष्टान्त वहे हैं। वे इस प्रकार हैं - संज्ञिदृष्टान्त और असंज्ञि दृष्टान्त । जिन जीवों में संज्ञा अर्थात् कायिक, वाचिक और मानसिक चेष्टा पाई जाती हैं, वे संज्ञी कहलाते हैं । उसका दृष्टान्त संज्ञि दृष्टान्त करलाता है । इससे विपरीत असंज्ञि दृष्टान्त समझना चाहिए ।
इनमें से संज्ञि दृष्टान्त क्या है ? यह जो मंज्ञी पंचेन्द्रिय पर्याप्त जीव हैं, इनमें पृथ्वीकाय से लगा कर सकाय पर्यन्न पटू जीवनिकाय 'तत्थ खलु भगवया' इत्यादि
ટીકા-મ:ચા શ્રી ઉત્તર આપતાં કહે છે કે આ વિષયમાં સવગુણુ સમ્પન્ન ભગવાન શ્રી તીથંકર દેવે એ દૃષ્ટાન્તા કહ્યા છે તે આ પ્રમાણે છે.-સ નિર્દેષ્ટાન્ત અને અગ્નિદૃષ્ટાન્ત જે જીવેામાં સંજ્ઞા અર્થાત્ કાયિક, વાચિક, અને માન સિક ચેષ્ટા મેળવવામાં આવે છે. તેઓ સજ્ઞી કહેવાય છે. તેનુ દૃષ્ટાન્ત સજ્ઞિ દૃષ્ટાન્ત કહેવાય છે. તેનાથી વિપરીત મર્ચાત્ ઉલ્ટુ અસના દૃષ્ટાન્ત સમજવું. આ પૈકી સાંન્નિ દૃષ્ટાન્ત શું છે? જે માસી પચેન્દ્રિય પર્યાપ્ત જીવેા છે, તેઓમાં પૃથ્વીકાયથી લઇને ત્રસકાય ન્તના ષટ્રકાર્યમાંથી કાઇ કા