Book Title: Sutrakrutanga Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
समयार्थबोधिनी टीका द्वि. श्रु. अ. ६ आर्द्रकमुने!शालकस्य संघादनि० ६२७ कथा अन्येपाम्, एवं सर्वासु आस्था अचिन्तित-मनसाऽसंकल्पितं कर्मचयं नागच्छतीति-अस्मत् सिद्धान्तः ॥२८॥ मूलम्-सिंणायगाणं तु दुवे संहस्ते,
जे भोयए गियए मिक्खुयाण। ' ते पुन्नखधं सुमहं जिणित्ता
भवंति आरोप महंतसत्ता ॥२९॥ छाया-स्नातकानां तु द्वे सहले, ये भोजयेयुनित्यं भिक्षुकाणाम् ।
ते पुण्यस्कन्धं सुमहज्जनयित्वा भवन्त्यारोप्या महासत्राः ॥२९॥ अन्वयार्थः--(सिणायगाणं तु भिक्खुयाणं) स्नातकानाम्-गृहीतदीक्षाणाम्, भिक्षुकाणाम्-शाक्यमुनीनाम् (दुवे सहस्से) द्वे सहस्र (जे) ये पुरुषाः (णियए) लिए तो कहना ही क्या है। इस प्रकार सभी अवस्थाओं में विना समझे मन के संकल्प के विना किया हुआ कर्मबन्ध का कारण नहीं होता है ॥२८॥ 'सिंणायगाणं तु दुवे' इत्यादि
शब्दार्थ-'जे सिणायगार्ण भिक्खुयाण-ये स्नातकानां भिक्षुका. नाम्' जो पुरुष स्नातक शाक्य भिक्षुओं के 'दुवे सहस्से-दे सहस्र' दो हज्जार अर्थात् दो हजार शाकय मत के साधुओं को 'भोजए-मोजयेयुः नित्य भोजन कराते हैं 'ते-ते' वे पुरुष 'सुमहं पुण्णखधं-सुमहत् पुण्यस्कन्धम्' अत्यन्त विपुल पुण्य स्कन्ध 'जणित्ता-जनयित्वा' उपार्जन करके 'आरोप महंतसत्ता भवंति-आरोप्याः महासत्वाः भवन्ति' आरोग्य नामक देव होते हैं-अर्थात् स्वर्ग पाता है ।गा. २९। સહજ શું છે? આ પ્રમાણે બધી જ અવસ્થાઓમાં વગર સમજે મનના સંકલ્પ વિના કરવામાં આવેલ કર્મબંધના કારણ રૂપ હોતું નથી ૨૮
"सियाणगाणं तु दुवे' त्याह
शा--'जे सिणायगाणं भिक्खुयाणं-ये स्नातकानां भिक्षुकानोरे ५३५ स्नात: ४य सिमाना 'दुवे सहस्से-द्वे सहस्रे मे M२ अर्थात शाय भतना साधुमान 'भोजए-भोजयेयुः' नित्य न ४शवे छे. 'ते-वे' ते १३५ 'सुमह पुण्णखधं-सुमहत्पुण्यस्कन्धम्' सत्यत विधुर धुय'५ 'जिणित्ताजनयित्वा' Bान ४शन 'आरोप्पमहतसत्ता भव ति-आरोप्याः महासत्वाः भवन्ति' माशय नामना १ थाय छे. अर्थात २१ भगवे छ. ॥२६॥