Book Title: Sutrakrutanga Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूत्रकृताङ्गसूत्रे
७८०
एतेषां पदानामियानर्थो मया पूर्वे न ज्ञातः न श्रुव आसीत् । 'अत्रोहिए अणभिगमेग' अवोध्याऽभिगमेन न वा पूर्व हृदयङ्गमं कृतमेतत् 'अदिद्वाणं असूयाणं अभूगाणं' अदृष्टानामश्रुताना मस्मृतानाम् 'अविन्नायाणं' अविज्ञातानाम् अन्वोगडाणं' अच्युत्कृनानाम्, 'अणिगूढाणं' अनिगूढानाम् 'अविच्छिनाणं' अविच्छिन्नानाम्, - असंशयज्ञानरहितानाम् 'अणिसिहाणं' अनिसृष्टानाम्, अष्टानां साक्षात्स्त्रयमनुपलब्धानाम्, अथुनानामन्यद्वारा अनाकर्णितानाम् अस्मृतानाम् - अनुभवजन्यसंस्काराभावाद, अविज्ञातानां विशिष्टबोधा विपयीकृतानाम्, अच्युत्कृतानां गुरुमुखादपाठानाम् अनिगूढानाम् अवकटानां प्रकटरूपेण अज्ञातानाम्, अविच्छिन्नानां विपक्षादव्यावृत्तानाम् - अनभिमतादर्थाद् व्यावृत्तिरहितानाम् संशयराहित्येन अशातानामित्यर्थः, अनिदानां सुखावबोधाय महतो ग्रन्धात् कृपया अत्यन्यसंक्षेपेण गुरुभिरनुद्धृतानाम्, अनिसृष्टानाम् अननुज्ञातानाम् एतानि पदानि गुरुमुखान्न श्रुतपूर्वाणि एतानि न प्रकटार्थानि संशयेतरज्ञानविषयाणि न, एतेषां निर्वाहो न मया कृतः एतानि हृदयेन न निश्चितानि 'अणिबुदागं' अनिर्व्यूढानाम् 'अणुवहारियाणं' अनुपधारितानाम् - धारणाविषयीकृताऽभावानाम् 'यम' अपमर्थः 'णो सद्दहियं' न श्रद्धितः - अयमेव संसारतारकः, इति मतम् 'णो पत्तियं' नो पदों-वचनों का यह अर्थ पहले मैंने नहीं जाना था और न सुना था । अबोध एवं अनभिगम के कारण मैं इन्हें हृदयंगम नहीं कर सका था। न तो मैंने इन्हें स्वयं साक्षात् जाना था, न दूसरों से सुना था, अनुभव जनित संस्कार ( धारणा ) न होने से स्मरण नहीं किया था । वे मेरे लिए अविज्ञात थे, अप्रकट थे, संशय आदि से रहित नहीं थे, नियृढ नहीं थे अर्थात् सरलता से समझने के लिए विशाल शास्त्र में से संक्षेप करके गुरु ने कृपा पूर्वक उद्धृत नहीं किये थे । इनको मैंने हृदय में निश्चित रूप से धारण नहीं किया था । इस कारण इन पर मैंने श्रद्धा नहीं की अर्थात् इन पदों को मैंने संसारतारक नहीं माना, ના આ અ પહેલા મેં જાણ્યા ન હતેા, અને સાંભળેલ ન હતા. અમેષિ અથવા અનભિગમનના કારણે હું તેને હૃદયંગમ કરી શકેલ ન હતા. મે તેને સ્વયં સાક્ષાત્ જાણેલ ન હતા. બીજાએ પાંસેથી સાંભળેલ ન હતા, અનુભવ નિત સસ્કાર (ધારણ) ન હેાવાથી સ્મરણ કરેલ ન હતા. તે મારામાટે અવિજ્ઞાત હતા. અપ્રગટ હતા. સંશય વિગેરેથી રહિત ન હતા. નિયૂ ઢ ન હતા. અર્થાત્ સરલતા થી સમજવા માટે વિશાળ શાસ્ત્રમાંથી સ ંક્ષેપ કરીને ગુરૂ એ કૃપાપૂર્વક ઉધૃત કરેલ ન હતા તેથી તેના પર મે વિશ્વાસ કરેલ ન હતા. અર્થાત્ આ પટ્ટાને મે સંસાર તારક માન્યા ન હતા. તેના