Book Title: Sutrakrutanga Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सार्थबोधिनी टीका द्वि. श्रु. अ. २ क्रियास्थाननिरूपणम्
बुद्धिः, गृढमायाकरणं निकृतिः, प्राणिनां प्रारणाय देशभाषानेपथ्यविप-करणं कस्टम्, कूट-कूटतोलनम् कापणतुलापस्थादेः नानाविधकरणम्अवास्तविककरणम्, एतेषां प्रयोगैर्वहुलाः- उक्तकर्म कारकाः 'दुस्सीला' दुःशीला:दुष्टाचाराः 'दुनिया' दुई ना:- दुष्टानि तानि येषां ते तथा प्राणातिवातादिका." रका 'दुपडियाद ।' दुष्प्रत्यानन्दाः - दुःखेन प्रसन्नचेतसः - परपीडया सुखं मन्यमानाः 'असाहू' अप्ताधत्रः - कुत्सिताचरणाः 'सव्वाओ पाणाइवायाओ अयदिविरया जावज्जीवा' सर्वस्मात् प्राणातिपातात् जीवहिंसातः अपतिविरताः -- सर्वदैव जीवहिंसनव्यापाररता : जावज्जीवनम् 'जात्र सन्नाओ परिग्गहाओ अपडिविरया जावनीदाए' यावज्जीवं यावत् सर्वस्मात् परिग्रहात् अप्रतिविरताः जीवनपर्यन्तं परिग्रहं न त्यजन्ति, 'सव्वाओ कोहाओ जान मिच्छादंसण सल्लाओ अप्पडिक्रिया' सर्वस्मात् क्रोधाद् यावद् मिथ्यादर्शनशल्याद् अपतिविरताः, आयुषः समाप्तिपर्यन्तं मिथ्यादर्शनं न त्यजन्ति, 'सव्याभो 'व्हाणुम्मदणवण्णगंध विलेवणसदफ रिसरसरून गंधमल्लालंकाराओ अष्पडिविरया जावज्नीवार' याव - जीवं सर्वस्मात् स्नानोन्मर्दनवर्णकगन्धरिले पनशब्दस्पर्शरूपरसगन्धमाल्यालङ्काको उगते हैं, ठगने का ही विचार करते रहते हैं, गूढ मायाचार करते हैं, भाषा वेष आदि बदल कर लोगों को धोखा देते हैं, कम-ज्यादा नापने तौलने के लिए नाप-त -तोल और तराजू आदि को पलटते रहते हैं । दुष्ट शील वाले होते हैं, दुष्ट व्रतों वाले, परपीड़ा में आनन्द मानने वाले, असाधु-दुराचारी, जीवन के अन्तिम श्वासतक हिंसा आदि पापों से निवृत्त नहीं होते यावत् जीवन पर्यन्त परिग्रह से निवृत्त नहीं होते, सब प्रकार के क्रोध से यावत् मिथ्यादर्शन शल्प से अर्थात् अठारहों पापस्थानों से निवृत्त नहीं होते, जीवन पर्यन्त स्नान मर्दन, वर्णक विलेपन, शब्द, स्पर्श, रूप, रस, गंध, माला, अलंकार आदि भोगोप
-
२७१
ઠગવાના વિચાર કરતા રહે છે. ગૂઢ માયાચાર કરે છે ભાષા વેષ વિગેરે બદલીને લેાકેાને ઠગે છે. એધુ વસ્તુ માપવા તાળવા માટે માપ તેલ અને ત્રાજવા વિગેરેને ફેરવતા રહે છે, ક્રુષ્ટ સ્વભાવવાળા હાય છે. દુષ્ટ તેાવાળા, બીજાની પીડામાં આનંદ માનવાવાળા અસાધુ-દુરાચારી જીવનના છેલ્લા શ્વાસ સુધી હિંસા વિગેરે પાપૈાથી છૂટતા નથી, બધાજ પ્રકારના ક્રોધથી યાવત્ મિથ્યાદર્શન શલ્યથી અર્થાત અઢારે પાપસ્થાનાથી નિવૃત્ત થતા નથી. लहगी पर्यन्त स्नान, भर्छन, वायु विलेपन शब्द, स्पर्श, ३५, रस गन्ध, માળા, અલ'કાર વગેરે ભાગેાપયેાગના સાધનાના ત્યાગ पुरता नथी, શકટ, રથ, યાન અર્થાત્ જલ, સ્થળ અને આકાશમાં સરખા પણાથી