Book Title: Sutrakrutanga Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
समयार्थबोधिनी टीका द्वि. श्रु. अ. १ पुण्डरीकनामाध्ययनम् शन् सर्वज्ञशास्त्रपतिपादितज्ञानादिमार्गस्याऽविद्वान् कर्मपके निमग्नो विनिपीदन्नेव तिष्ठति । ईश्वरस्य जगत्कत्तृत्वे युक्तरभावात्, तथा सर्वस्याऽऽत्मरूपत्वेऽनु. भवविरोधात् उभावपि पक्षौ-अनङ्गीकारपराहतौ इति सू०११ । __मूलम्-अहावरे चउत्थे पुरिसजाए णियइवाइए ति आहिज्जइ, इह खलु पाईणं वाट, तहेव जाव सेणावइपुत्ता वा, तेसिं घणं एगइए सड्डी भवइ, कामं तं समणा य माहणा य संपहारिंसु गमणाए जाव भए एल धम्से सुअक्खाए सुपन्नत्ते भवइ । इह खलु दुवे पुरिसा भवंति एगे पुरिले किरियमाइक्खइ, एगे पुरिसे णो किरियलाइक्खइ। जे य पुरिसे किरियमाइक्खइ जे य पुरिसे णो किरियमाइक्खइ दो वि ते पुरिसा तुल्ला एगट्टा कारणमावन्ना। बाले पुण एवं विप्पडिवेदेइ, कारणमावन्ने अहमंलि दुक्खामि वा सोयामि वा जूरामि वा तिप्पामि वा पीडामि वा परितप्पामि वा अहमेयमकासि परोवा लिए संसार रूपी पुष्करिणी में प्रविष्ट हुआ और सर्वज्ञ प्रतिपादित ज्ञानादि रूप मोक्षमार्ग को न जानने के कारण कर्मरूपी कीचड़ में फंस कर विषाद को प्राप्त हुआ।
ईश्वर जगत् का कती है, इस पक्ष को सिद्ध करने के लिए कोई युक्ति नहीं है। सभी पदार्थों को आत्मस्वरूप आत्ममय माना अनुभव से बाधित है । अतएव ये दोनों पक्ष अंगीकार न करने से ही खंडित हो जाते हैं ॥११॥
વાવમાં પ્રવેશ કર્યો અને સર્વજ્ઞ દ્વારા પ્રતિપાદન કરેલા જ્ઞાનાદિરૂપ મે - માર્ગને ન જાણવાના કારણે કર્મરૂપી કાદવમાં ફસાઈને ખેદને પ્રાપ્ત થયો છે.
ઈશ્વર જગતના કર્તા છે. આ પક્ષને સિદ્ધ કરવા માટે કઈ પણ યુક્તિ નથી. સઘળા પદાર્થોને આત્મ સ્વરૂપ આત્મમય માનવામાં અનુભવથી બાધ આવે છે. તેથી જ આ બંને પક્ષેને અંગીકાર ન કરવાથી જ તે ખંડિત થઈ જાય છે. ૧૧