Book Title: Sutrakrutanga Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
HOR
सूत्रकृताशय जाणेज्जा, तं जहा-जीवा चेव अजीवा चेव, तसा चेव थावरा चेव ॥सू० १३॥
छाया-अथ ब्रवीमि माच्या वा४ सन्ति एके मनुष्या भवन्ति, तद्यथा-आर्या पा एके, अनार्या वा एके, उच्चगोत्रा वा एके, नीचगोत्रा वैके कायवन्तो वा एके, हस्ववन्तो वा एके, सुवर्णा वा एके, दुर्वर्णा वा एके, सुरूपा वा एके, दुरूपा वा एके तेषां च खलु जनजानपदाः परिगृहीता भवन्ति, तद्यथा-अल्पतरा वा भूयस्तरा वा। तथाप्रकारेषु कुलेपु आगत्य अभिभूय एके भिक्षाचर्यायां भानुपस्थिताः सतोवाऽपि एके ज्ञातीन् च अज्ञातीन् च उपकरणं च विप्रहाय भिक्षाचर्यायां समुत्थिताः असतो वाऽपि एके ज्ञातीन् च अज्ञातीन् च उपकरणं च विप्र. क्षाय भिक्षाचर्यायां समुत्थिताः। ये ते सतो वा असतो वा ज्ञातीन च अज्ञातीन् च उपकरणं च विभहाय भिक्षाचर्यायां समुत्थिताः, पूर्वमेव तैतिं भवति तद्यथा इह खलु पुरुषः अन्यदन्यद् ममाऽर्थाय एवं विप्रतिवेदयति, तद्यथा-क्षेत्रं मे वास्तु मे हिरण्यं मे सुवर्ण मे धनं मे धान्यं मे कांस्यं मे दृष्यं में विपुलधनकनकरत्नमणि मौक्तिकशटशिलाप्रवालरक्तरत्नसत्सारस्वापतेयं मे, शब्दा मे, रूपाणि मे, गन्धा मे रसा मे, स्पर्शा मे, एते खलु मे कामभोगाः, अहमपि एतेपाम् । अथ मेधावी पूर्वमेव आत्मना एवं समभिजानीयात, तद्यथा-इह खलु ममान्यतरद् दुःखं रोगातङ्कः समुत्पद्येत अनिष्टः, अकान्तः, अप्रियः, अशुमः, अमनोज्ञः, अमनाम: दुःखं नो सुखं तद्द्दन्त ! भयत्रातारः! कामभोगा, ममान्यतरद् दुःखं रोगातवं पर्याददत । अनिष्टमकान्तमप्रियमशुभममनोज्ञ ममन आमं दुःखं नो मुखम्, तदहं दुख्यामि वा शोचामि वा जूरामि वा तेपे वा पीडयामि वा परितप्ये वा अस्मान्मे अन्यतराद् दुःखाद् रोगातङ्कात् मतिमोचयत अनिष्टाद् अकान्ताद् अप्रियाद् अशुभाद् अमनोज्ञाद् अमनामाद् दुःखान्नो मुखात, एवमेव नो लब्धपूर्वी भवति । इह खलु कामभोगाः नो त्राणाय वा नो शरणाय वा पुरुषो वा एकदा पूर्व कामभोगान् विप्रजहाति, कामभोगा वा एकदा पूर्व पुरुष विपजहाति, अन्ये खलु कामभोगाः, अन्योऽहमस्मि तत् किमङ्ग पुनर्वय मन्यान्येषु कामभोगेषु मूर्छामः, इति संख्याय खलु वयं कामभोगान् विप्रहास्यामः, भय मेधावी जानीयाद् चहिरद्गमेतत् इदमेव उपनीततरं तद्यथा-माता मे, पिता मे, भ्राता मे, भगिनी मे भर्या मे, पुत्रा मे, दुहितारो मे, प्रेष्या मे, नप्ता में, स्नुषा मे महन्मे, मियो मे, सखा मे, स्वजनसंग्रन्धसंस्तुता मे । पते मम ज्ञातयोऽहमप्येतेपाम् , एवं स मेधावी पूर्व मेंव आत्मना एवं समभिजावीयात्-इह खल